SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ स्पष्टाधिकारः। ज्यां विशोध्य शरचन्द्र-१५ ताडिते भोग्यखण्डविहृतेऽवशेषके । शुद्धखण्डपरिमाणसङ्गुणै र्बाणशीतकिरणैर्युते धनुः ॥ ४॥ स्पष्टार्थम् । ज्यासाधनवैपरीत्येनास्य वासना प्रकटैवेति ॥ ४ ॥ दोा रवेः शत-१०० गुणा गुणनन्द-९३ भक्ता चन्द्रस्य पञ्च ५-गुणिता द्वि-रहृता फलं स्यात् । लिप्तादि तेन रहितौ सहितौ रवीन्दू ___ केन्द्र क्रमात क्रियतुलादिगते स्फुटौ स्तः ॥५॥ सष्टार्थम् । अत्रोपपत्तिः । आर्यभटानुसारलल्लमतेन यद्यपि रविमन्दपरिधिमागाः १३३ । तथाप्याचार्येण ते भागाः १३ ३ = ४० एते गृहीताः । ततोऽनुपातो यदि भांशैः सूर्यकेन्द्रज्या तदा रविमन्दपरिधिभागैः किम् । लब्धं मृदुभुनफलम् = व्याक । प्रथमज्यार्धानुपाततो भुजफलस्य भागादिचापं षष्टिगुणं जाता रविमन्दफलकलाः = ४० ज्याके ४१५४६० = १०० ज्याके । एवं चन्द्रस्य मन्दपरिधिभागान् ३१ प्रकल्प्य तन्मन्दफलकलाः = ३१ ज्याकेx१९४६० = ५ ज्याके । अत उपपन्नं यथोक्तम् । धनर्णवासना चातिसुगमा । आर्यभटमतेन चन्द्रमन्दपरिधिभागाः = ३१ ३ एते सन्ति ॥ ५ ॥ भोग्यज्यका शक्र-१४ हृता खरांशो र्भवा-११ हता बाण-५ हृता हिमांशोः । फलोनयुक्ते मृगकर्कटाये केन्द्र गती स्पष्टतरे भवेताम् ॥ ६ ॥ ३६०४३४३१ Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy