SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ मध्यमाधिकारः । =१५७७९१७५० ० । अनुपातेनैकस्मिन् दिने भागात्मिका गतिः _२३२२२६×१२×३०÷६०. १५७७९१७५००÷६० १८+ ? +3 ६+ =969+ जाता भागात्मिका गतिः = +३३३३३५६५ ८ १५१ । अत आसन्नमानानि ... आचार्यणेदं गृहीतम् । ततो ७७५६ १+१६७३८३ C _१३९३३५६×१५१ – ८×२६२९८६२५ १५१×२६२९८६२५ १५१ _ २१०३९६७५६ – २१०३८९००० १५१x२६२९८६२५ =१usta श्५ =s69+ ८ + 9 अथ लल्लमतेन राहुमध्ये २५० वर्षेषु वा सावनदिनेषु ९६ कला ऋणं बीजं तदेव पाते धनं बीजम् । अनुपातेनैकस्मिन् दिने पाते धनं भागात्मकं बीजम् _ ९६४२८८ ७७५६ ९६२४ १५१×२६२९८६२५ '५x२६२९८६२५ _७७५६×५ + १५१४९६४२४. १५१×५×२६२९८६२५ ९६x२४ ९६४२४ 1 <६० ५२५९७२५४५४५ २६२९८६२५४५ उभयोः संस्कारेण जाता वास्तवा भागात्मिका गतिः ७७६६ १५१ × २६२९८६२५ E ५२५९७२५×५ २८८ ८ ३८७८० + ३४७९०४ १९८५५४६१८७५ =१६१+१९८६६४६१८७५ ७५११५१३४८ स्वल्पान्तरात् । १४ । इदं भच अ +६१३४८ इयमहर्गणगुणा जातं भागात्मकं पातमानम् = क्रात् पतितं तमोमानं भवतीत्युपपन्नं सर्वम् । तमो राहुरिति ॥ १२ ॥ अ J 9 Aho! Shrutgyanam १३
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy