SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ संस्कृतं यथा यमुना यष्टिः जहा (१) जा लट्ठी (२) यावत् जित्ति, (३) जा, जाव युधिष्ठिरः { रक्त ं रत्न राजकीयं राजकुलं रात्रिः E रुग्लः रुदितं लघुकं लज्जावति प्राकृतं जट्टिलो, जचिठ्ठिलो (४) रणं, रत्त' रणं राक रात्र के रं (85 ) ܬ रायक्क राउलं, रात्रउलं राई, रत्ती ८८ वनिता व लुक्को, लुग्गो वल्ली रुण वसति: हलुअं, लहु वहिस् लज्जालुदूणी वातूल: १। यथा शब्दस्य शौरसेन्यां जधा तथा अपभ्रंशे जेम, जिह, जिध इति रूपाणि । २। यष्टि " शब्दस्य शौरसेन्यां " जट्ठी " इतिरूपं । "" संस्कृतं प्राकृतं ललाटं डालं, ण्डिालं, एलाडं लवणं लोणं, लचणं लाहलः णाहलो, लाहला (५) लाङ्गल: लागलो, (६) लागलो लाङ्गूलः णाङ्गूलो, लांगूलो (७) वदुरं वज्जं वुडं, वण्डं वोरं (८) वोरी वसई वनप्फई विलया, वणिदा वज्र वण्डं वदरं वदरी वनस्पति " 66 ३ । यावत् ” शब्दस्यापभ्रंशे जेवड्डुयं जेत्तुलो, जाम, जाहिं इति रूपाणि । ४। “ युधिष्ठिरस्य सौरसेन्यां “जहिहिरो” इतिरूपं । ५ | ६ | ७ | शौरसेन्यां “लाहल " लङ्ग ल स" लंगूलं ” इति रूपं भवति । स्य" लेहलं लाङ्गल वरिश्रं वेल्ली, वल्ली वही वाहिं, वाहिर वाउलो 37 66 >> ८। शौरसेन्यां" वदर' स वोरं" इति रूपं भवति । Aho! Shrutgyanam स्य "लंगलं 33 तथा
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy