SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ तया केवलं ग्रन्थ-गौरवं जातम्। वयन्तु तद्दोष परिहारार्थमत्राकारादिक्रमेण तत्तत्पदानां संस्कृत-वरुपं प्रदर्श्य तदने प्राकृत रूपं दर्शयामो येन सौलम्यादिष्टसिद्धि भवेत् । The Prakrita grammarians have enlarged the bulk of their work by framing sútras which explain particular words only. We do not find necessity of retaining these special sútras when a list of such sanskrit words together with their prakrita forms can as well serve the purpose. An alphabetical list of these sanskrit words with their special prakrita forms is appended below. अंकोठः संस्कृतं प्राकृतं . संस्कृत प्राकृतं प्रकाण्ड अत्थक्क अन्तश्चारी अंतेवारी স্মৃমি: अग्गी, अगणी | अन्योऽन्यं अलणं, अण अंकोलो अपस्मारः अम्हालो अङ्गारः दूंगलो, (१) अंगालो अचलपुरं अलचपुरं अलसी अतसी अभिमन्युः अणिमुत्तों, अतियुक्तकं २ अणिउत्त, अयस्कारः एक्कारो अदिउत्त अयि अरण्यं रण, अरण अन्तःपुरं अंतेपुरं, (२) अंतेउरं अर्द्धः अड्दं, अर्द्ध १। शौरसेन्यां अंगार शब्दस्य अंगारो इति रूपं भवति । २। शौरसेन्या "अन्नापर" स्य चंदेउरं इति रूपं भवति । अहिवणू, अहिमणू, अहिमजू, अहिमज्जू अधः Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy