SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ( 59 ) The foregoing rules for doubling a letter, optionally applies to the compound words; as नईग्गामो, नईगामी ( नदीग्राम:) ; वज्जलाधिकारादन्यत्रापि option being carried on, any letter in a compound word though not coming under the foregoing rules, may be optionally doubled ; aतेल्लोक्कं, तेलोक्क' (त्रैलोक्य) । ॥ तैलादौ ॥ १२ । १ । तैलादिव्वनादौ यथादर्शन मन्त्यस्यानन्त्यस्य च व्यञ्जनस्य द्वित्व' भवति । In the words taila &c. any consonant except the first is doubled; but ancient usages can alone determine whether the medial is doubled or the final, as तेलं (तैलं) ; मंडुक्को (मण्डूक.) ; वेदलं (विचकिलं); उज्जू (ऋजुः) ; सोत्त' (श्रोत:) ; पेम्म' (पेम); विड्डा (ब्रोडा) ; जोव्वणं ( यौवनं ) ; ॥ सेवादौ वा ॥ ९३ । २ । १ प्राकृत कल्पलतिकायां प्राकृत प्रकाशे च खत्रस्यास्य " नीडादिषु” इत्येवं रूपमस्ति । Both Prakritakalpalatika and Prakritaprakasa read Nídádi instead of tailadi; kalpalatika thus enumerates Nidádi (qzfaqai ateıfè) मणोयथा ― नीड, व्याहृत, मण्डूक, श्रोतांसि प्रेम यौवने । सृजुः स्थ लं, तथा तैलं, त्रैलोक्यञ्च गणौ यथा ।। ܬ ऐड्डं (नीडं) वाहित (व्याहृतं) । 2 Kalpalatika thus enumerates the Sevá class ( कल्पलतिकायां सेवादिगणो यथा) - सेवा, कौतुहलं, दैवं, विहितं मख जानूनि । पिवादयः सवा शब्दा एतदाद्या यथार्थकाः || चैलोक्य' कर्णिकारञ्च वेश्या भूर्द्धश्च दुःखितं । रात्रि विश्वास निश्वासा मनोऽख श्वर रमयः ॥ दीर्घेक शिव तूष्णीक मित्र पुष्पासिदुर्लभाः । दुष्करो निष्कृपः कर्म करेष्वास परस्परं । नायकाद्या स्तथाशब्दाः सेवादिमणसम्मताः । Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy