SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ३१० ] ખેલકુદના વિચાર નાની બાલિકાને ગમતા હાય તે મુનિજનાને કેમ ગમે ? जैन साहित्य संशोधक परिहार હું નાથ ! તું જે ધર્મને પૂર્ણપણે પ્રરુપે છે તે सच्छंदयं परमप्पयं हे लगवन् ! तुं भील पधाने मप-योताथी उतरता तो थड़े। स्व२६ !!ને ધારણ કરે એ તેા ઠીક, પણ जियसयलक्खो अप्पसत्तो - शतसाने नित्या પછી તું જે અલ્પસત્ત્વ દેખાય છે એ તે! અયુક્ત છે. परिवार -- सच्छंदयं सम्मुव्ह सव्वं परमप्पयं व पिच्छंतो । जं पुण जियसयलक्खो वि अप्पसत्तो सि तमजुत्तं ॥ २४ ॥ सच्छं दयं परम पयं जियसयलक्खो अप्पसत्तो-- लगवन् ! तुं भीग्न अधाने तारी ાતાની પેઠે સમજતે થૂંકા સ્વચ્છ એવી યાને અને जलयरवसही- भगवन! तारी वाली अथर વસતી (જલચરેાના રહેાણુ) રૂપ છતાંય अमयर - भगर विनानी ह अमच्छ-भायां विनानी छे, असारस सारस ने यवास्था रहित छे, असंखोहा-शंभवाना सध्या पशु रहित छ. જે જલચરવસતી રૂપ હાય તેમાં તે મગરા હાય, માછલાં હાય, સારસ હોય અને શંખલા પણ હાય. ત્યારે તારી વાણી જલચરવસતી ૨૫ છતાં ય તેવી નથી એ કેમ સંભવે ? परिवार [ खंड ३ ધર્મ પરિણામે મધુર છે, સંસારથી કંટાળેલાને વિસાभारुप छे, मने कर्णामृत - अनने अमृत समान છે. માટે જ મુનિજનાને સમ્મત છે. कन्नामय - १ उन्यामत २ अशुभृत जलयरवसही - भगवन! तारी पाणी ४६ २वसमा भेघना शहनी सभी छे भांटेन में, अमयरसोहा-अमृतरसना समृद्धथी तरमोण छे, अमच्छरि-भत्सरता - भात्सर्य रडित छे, असारसरहंगा-सार स्वरने तोडनारी छे, असंखोहा-असंख्य जट-तईथी मरेली छे. अमयर सोहालिङ्गा अमच्छरद्धा असारसरहंगा | कह निच्चमसंखोहा जलयरवसही वि तुह वाणी ।। २५ ।। वारणरे छे. याने तारा पोताना सक्ष्यने तें भेणवे छे भाटे ४ तुं अप्रसक्त-अनासक्त छे. सच्छंदर्य उपश्या स्वच्छन्दताम् अथवा स्वच्छां दयाम् परमप्पयं उपरथी परमल्पकम् पथवा परमात्मकम सयलक्खो ७५२थी शतलक्षः व्यथवा स्वकलक्षः अप्पसत्तो५२थी अल्पसश्वः सथवा अप्रसक्तः जलयरवसही - ७५२। १ जलचरवसती २ जलदरवसखी अमयरसोहालिद्धा - ३५२था १ अमकर शोभाश्लिष्टा २ अमृतरसौघाश्लिष्टा अमच्छरद्धा- ३५२ १ अमत्स्यऋद्धा २ अमात्सर्यऋद्धा असारसरहंगा उपरी १ असारसरथाङ्गा २ असारस्वरभङ्गा निश्चमसंखोहा उप२५१ नित्यमशङ्खौघा २ नित्यमसंख्योहा सरपावा-बोधागा सुपदपदवीनीरपूराभिरामं, जीवा हिंसाविरललहरी संगमागाहदेहम् । लावलं गुरुगममणीसंकुलं दूरपारं सारं वीरागमजलनिधिं सादरं साधु सेवे ॥ संसारदावा स्तुति, श्लो. ३ Aho ! Shrutgyanam
SR No.009882
Book TitleJain Sahitya Sanshodhak Khand 03 Ank 03 to 04
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1924
Total Pages190
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy