SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अंक ४] - - - लाय श्रीऋषभकुन्तलवर्णन-पञ्चविंशतिका जेतव्यस्तव संजितत्रिभुवनद्रोहश्च मोहः स्फूरद्रागद्वेषकषायपञ्चविषयपायप्रवीरैर्वृतः ॥ ॥२२॥ उच्चांसस्थलसंस्थकुन्तललताजालंपवालाश्रित प्रत्यासन्नपिलोलकर्मलतिकापाशद्वयत्रासतः । देव ! त्वत्ककपोलचन्द्रयुगलस्यैणौ प्रणश्य ध्रुवं, ___त्वंद्वीक्षारसिकौ स्थितौ पुर इमौ श्रीधर्मचक्रान्तिके ॥२३॥ अश्रान्तों विबुधप्रभुप्रभृतिकत्रैलोक्यलोकस्तुति वर्षन्ती परितः सुधां श्रवणयोः प्रान्ते तव स्फूर्जति । तस्याऽऽस्यन्दवशादिवोद्गतमिदं स्वास्तिवांसस्थले श्रीनाभेय ! शिरोजराजिमिषतो दूर्वावनं पावनम् ॥॥२४॥ एवं नाभितनूद्भव प्रतिलवं कृत्वा मनः सौष्ठवं, ___ स्वामिन् ! वर्णितकुन्तलं तव नवं यः पॉपठीति स्तवम् । प्राप्य प्राग विबुधप्रभुत्वविभवं मुक्त्वा च दूरे भवं, स प्रामोति सुखं गलत्परिभवं निःश्रेयसश्रीभवम् ॥ इति श्रीऋषभकुन्तल [ वर्णन ] पञ्चविंशतिकास्तवनम् ॥ ॥२५॥ १ सज्जितः-परिहितकवचः । २ "लान्तरालश्रि-".। ३ एणः-हरिणः । ४ त्वद्वी. क्षारसिकौ-त्वद्दर्शनरसिकौ । ५ “न्त " प्र.। ६ नवं नव-नवीनम् । ७ भृशं पुनः पुनर्वा पठतीति पापमति । यङ्लुबन्तामदम् । ८ " शिवं " प्र.। . . Aho! Shrutgyanam
SR No.009882
Book TitleJain Sahitya Sanshodhak Khand 03 Ank 03 to 04
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1924
Total Pages190
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy