SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ अंक ४] श्रीऋषभकुन्तलवर्णन–पञ्चविंशतिका लिष्टस्कन्धतटाः शिरोरुहजटाः पुण्यैकलभ्यं सदा, पादाधः स्थितविश्ववैभवनिधिं संसूचयन्ति प्रभो सन्मार्गे व्रजतां सतामभिमुखीभूतस्त्रिलोकी वधूशीर्षालङ्करणं शिवाय भवसि त्वं पूर्णकुम्भ ! प्रभो ! | पूर्णस्य प्रशमामृतेन भवतः कर्णोपकण्ठे लुट chaौघव्यपदेशतो विलसति श्रीवृक्षपत्रावलिः त्वं स्वामिन् ! परितापहृत् त्रिजगतामानन्दनन्दनः कुण्ड ज्ञानसुधारसस्य सुगुणश्रेणीमणीनां निधिः । युक्तं त्रिष्वपि रूपकेषु भवतः स्कन्धे कचानां कुलं; नीलाम्भोजविभं निलीनवृद्भङ्गीनिभं गीयते ..... दोर्दण्डद्वयदम्भतो रणमहास्तम्भाग्रजाग्रद्गुरु 11 8 11 ॥ १० ॥ Aho ! Shrutgyanam ॥ ११ ॥ स्कन्धमोन्नतकुम्भकोटिविलसत्केशौघ भूतच्छदः । वक्त्राम्भोरुहविभ्रमभ्रमदलिव्याजोल्लसत्तोरण (णः ) (ख) ग्रम्यद्भुतसिद्धिसौधपुरतो द्वारायसे त्वं प्रभो ! ॥ १२ ॥ स्मेरत्पक्ष्मक पाटने त्रयुगलीवातायनमान्तयोः, स्कन्धाक्रीडनगोपरि श्रुतिलताव्यालम्बि दोलाद्वयम् । ari गौरकपोलभित्ति भवतो वाग्देवता - पद्मयोः, क्रीडासौधमुपान्तयोरुपवनमा योल्लसत्कुन्तलम् त्वद्वक्त्रस्य सुधारुचेः पुर इह स्थातुं न शक्तो द्विषामाहादकमस्य चारिमगुणं व्यालोकितुं चोत्सुकः । उच्चैःस्कन्धगिरीन्द्रयोरुभयतो भीत्या निलीय प्रभो !, मन्ये श्यामलकुन्तलच्छलमुपादायाऽन्धकारः स्थितः || १४ || योगिना ननः कानने सुरभिणि ज्योतिष्प्रधाने त्यक्त्वा शाश्वतमत्सरं निवसतः पाथोजचन्द्रश्रियौ | तस्मिन् बुद्धिवृत्तिपसङ्गमनयोरप्राप्नुवन्तौ ध्रुवं, ॥ १३ ॥ पर्यन्ते चिकुरच्छलेन मधुपश्रेणिकलङ्की स्थितौ ( 2 ) ॥ १५ ॥ नित्यं कान्तिकलः कलङ्कविकलस्त्वद्वक्त्रचन्द्रो यथा, देव ! त्वं वद तादृशः कथमयं मत्पुत्रचन्द्रो भवेत् । १ उपकण्ठे - निकटे । २ सुधारुचिः - चन्द्रमाः । ३ चारिमगुणः - सौन्दर्यम् । [३२३
SR No.009882
Book TitleJain Sahitya Sanshodhak Khand 03 Ank 03 to 04
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1924
Total Pages190
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy