SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ जैन साहित्य संशोधक 'पुरिसा ! सचमेव समभिजानाहि । सच्चस्साणाए उवट्ठिए मेहावी मारं तरइ । ' 'जे एगं जाणइ से सव्वं जाणइ; जे सव्वं जाणइ से एगं जाणइ । ' 'दिट्टं, सुयं, मयं, विण्णायं, जं एत्थ परिकहिज्जइ । ' -निर्ग्रन्थप्रवचन खंड ३ ] महावीरनिर्वाण संवत् २४५४ - फाल्गुन श्रीविबुधविनिर्मिता श्री ऋषभकुन्तलवर्णन - पञ्चविंशतिका पश्चत्पञ्चममुष्टिकुन्तलततिः प्राचीपतिप्रार्थना ऽनुत्खाता तव राजति श्रवणयोः पार्श्वे युगादिप्रभो ! | स्नेहद्रोह समिद्धमान हृदयध्यानप्रदीपोद्भवा, Ssसैज्जेवाञ्जनमञ्जरी श्रुतियुगद्वा विनिर्गत्वरी श्रीनाभेय ! भवान् नवाभ्युदयिनः श्रीधर्मभूमीपतेः, प्रासादोऽभिनवोऽस्ति सर्वभुवनप्रीत्यै घृतस्वस्तिकः । स्कन्धे तच्चिकुरच्छलादुभयतो ग्दोषमोक्षक्षमा, नीली चर्चित चीर खण्डयुगली लोलेयमालोक्यते ॥ १ ॥ Aho ! Shrutgyanam [ अंक ४ ॥ २ ॥ १ प्राचीपतिः - इन्द्रः । २ आसज्जा - लग्ना । ३ अञ्जनमञ्जरी -अञ्जनारीखा । ४ द्वग्दोषः - नजर लागवी इति लोकभाषायाम् ।
SR No.009882
Book TitleJain Sahitya Sanshodhak Khand 03 Ank 03 to 04
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1924
Total Pages190
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy