SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १६८] जैन साहित्य संशोधक त्वामनुपरमापरमापरमापरमासमाप्तकलिकलुषम् । मां च निभालय मालय भालय मालय निलनितया ॥ ६ ॥ चिरमुरा वसिव हेसिव हेसिव हेम धवलं गृहवसते । विरतरामवृजिनजिन जिनजिनमाणिक्य सर्वतो विजयम् ॥ ७॥ । इतिश्रीवृषभ जिनस्तवनं चतुर्यमकमयं संपूर्णम् । श्रीवर्द्धमानजिनस्तुतिः सिरिवद्धमाण सिरिवद्धमाणसिरिवद्धमाणजिणचंद | परमाणव परमाणवपरमाणवणंसि वेदिज्जा ॥१॥ सुहसायर सुहसायरसुहसायरभवसमूहानम्हण । जयणाय जयणायगजयणायगई निवारिजा || २ || रयणायर रयणाय ररयणायर नाणदंसणासरीणं । सुरमोहण सुरमोहणसुरमोहणयं पयंकुज्जा ॥३॥ सरणागय सरणागयसरणागयवज्जपंजरपइड । कमलासण कमलासणकमलासनसरिस मह हुज्जा ||४|| सव्वविजय सव्वविजयसव्वा विजयथुणियगणगरिट्ठपहो । महसययं महसययं महसययं सिवपयं नयसु ॥ ५ ॥ || प्राकृतयमकत्रयस्तवः ॥ Aho ! Shrutgyanam [ खंड ३
SR No.009881
Book TitleJain Sahitya Sanshodhak Khand 03 Ank 01 to 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1924
Total Pages290
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy