SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ केवलिभुक्तिप्रकरणं छद्मस्थे तीर्थकरे विष्वणनानन्तरं च केवलिनि । चित्तामलप्रवृत्तौ व्यासैवाऽत्रापि भुक्तवति ॥ ३४ ॥ विग्रहगतिमापन्नाद्यागमवचनं च सर्वमेतस्मिन् । भुक्तिं ब्रवीति तस्माद् द्रष्टव्या केवलिनि भुक्तिः ॥ ३५ ॥ नाऽनाभोगाहारः सोऽपि विशेषितो नाऽभूत् । युक्त्याऽभेदे नाङ्गस्थिति-पुष्टि-क्षुच्छमास्तेन ॥ ३६ ॥ तस्य विशिष्टस्य स्थितिरभविष्यत् तेन सा विशिष्टन । यद्यभविष्यादिहैषां शाली-तरभोजनेनेव ॥ ३७ ॥ ॥ इति केवलीभुक्तिप्रकरणं ॥ ॥ इति स्त्रीनिर्वाण-केवलीयभुक्ति-प्रकरणम् ॥ ॥कृतिरियं भगवदाचार्य-शाकटायनभदन्तपादानामिति ॥ १ सो । २ साली. । ३ श्रीनिर्वाण । ४ केवलीर्य । ५ कृदन्त Aho! Shrutgyanam
SR No.009880
Book TitleJain Sahitya Sanshodhak Khand 02 Ank 03 to 04
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1923
Total Pages176
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy