SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ मेरुतुंगाचार्यविरचिता विक्रमकालाज्जिनस्य वीरस्य कालो जिनकाल : - शून्य (०) मुनि ( ७ ) वेद् ( ४ ) युक्तः । चत्वारिशतानि सप्तत्यधिकवर्षाणि 1 श्रीमहावीर विक्रमादित्ययोरन्तरमित्यर्थः । नन्वयं कालः श्रीवीर विक्रमयोः कथं गण्यते ; इत्याह- विक्रमराज्यारम्भात्परतः पश्चात् श्रीवीरनिर्वृतिरत्र भणिता । को भावः - श्रीवीरनिर्वाणदिनादनु ४७० वर्षेर्विक्रमादित्यस्य राज्यारम्भदिनमिति । तथा हि- ४] पालक: नन्दाः मौर्या : पुष्यमित्र : बलमित्र भानुमत्र नभोवाहन: गर्द्दभिलः ६० १५५ १०८ ३० ४० १३ ४ ४७० शकाः एवं.... तदनु शाकसंवत्सरप्रवृत्तिः । उक्तं च पारीशष्टपर्वणि तदनु विक्रमादित्यः धर्मादित्यः भाइल: नाइल: नाहड: एवं उभयं श्रीवीरनिर्वृतेर्वर्षैः षड्भिः पञ्चोत्तरैः शतैः । शाकसंवत्सरस्यैषा प्रवृत्तिर्भरतेऽभवत् ॥ अत्राधिकारात् स्थावराणां पट्टप्रतिष्ठाकालो भण्यते । सिरिवीराउ सुहम्मो वीसं, चउ चत्तवास जंबुस्स । पभवेगारस, सिज्जंभवस्स तेवीस वासाणि ॥ पन्नास जसोभद्दे, संभूइस्सट्ठ, भद्दबाहुस्स । चउदस, य थूलभद्दे पणयांलेवं दुपन्नरस्स || श्रीवीरनिर्वाणात् सुधर्मस्वामिपट्टवर्ष २० । तदनु जम्बुस्वामिन: पट्टवर्ष ४४ । एवं ६ ४ । उक्तं श्रीवीरमोक्ष दिवसादपि हायनानि चत्वारिषष्टिमपि च व्यतिगम्य जम्बूः । कात्यायनं प्रभवमाप्तपदे निवेश्य कर्मक्षयेण पदमव्ययमाससाद || 1 ४७० वर्षाणि' इत्येव । श्री वीरमोक्षाद्वर्षशते सप्तत्यग्रे गते सति । भद्रबाहुरपि स्वामी ययौ स्वर्ग समाधिना || ६० ४० ११ १४ १० ततः प्रभवः ११, शय्यंभवस्य २३, यशोभद्रे ९०, सम्भूतिविजयस्य ८, भद्रबाहो : १४; एवं श्रीवीरनिर्वाणात् १७० । उक्तं च परिशिपष्टर्वणि १३५ ६०५ Aho ! Shrutgyanam
SR No.009880
Book TitleJain Sahitya Sanshodhak Khand 02 Ank 03 to 04
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1923
Total Pages176
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy