SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ જૈન સાહિત્ય સંશોધક [ २ केशी वक्ष्यत्यसौ राज्यं गृह्णात्वद्यापि कोऽस्म्यहम् । गोपालस्य हि कः कोपो धनं गृह्णाति चेद्धनी॥ वक्ष्यन्ति मन्त्रिणः पुण्यैस्तव राज्यमुपस्थितम् । प्रदत्तं न हि केनापि राजधर्मोऽपि नेदृशः॥ पितुओतुर्मातुलाद्वा सुहृदो वापरादपि। प्रसह्याप्याहरेद्राज्यं तदत्तं को हि मुश्चति ॥१ ઢાયણની સ્ત્રીનું નામ ચંદ્રપ્રભા છે ત્યારે ઉદાયનની સ્ત્રીનું નામ પ્રભાવતી છે. પ્રભા” શબ્દ બંનેમાં જે અનુગત છે તે ધ્યાન ખેંચે તે છે, પણ તે કરતાંયે વિશેષ ધ્યાન ખેંચવા લાયક બાબત તે એ છે કે-બંને કથાઓમાં રાણીના નામની અને રાજાની વીણા વગાડવાની હકીકત તથા રાજાને દુશ્ચિન્હ જોઈ રાણીના આસન મરણની વાત જાણી લેવાની, રાણીએ પછી પ્રત્રજ્યા લઈ લેવાની અને મરી ગયા પછી સ્વર્ગમાંથી આવીને, કરેલી પ્રતિજ્ઞા પ્રમાણે, રાજાને દર્શન દેવાની એ વિગેરે હકીકત અક્ષરેઅક્ષર મળતી આવે છે. સરખાવવા માટે બંનેનાં સંસ્કૃત અવતરણે આપું છું— रुद्रायणो राजा वीणायां कृतावी चन्द्रप्रभा देवी नृत्ये । यावदपरेण समयेन रुद्रायणो राजा वीणां वादयति चन्द्रप्रभा देवो नृत्यति । तेन तस्या नृत्यन्त्या विनाशलक्षणं दृष्टं, स तामितश्चामुतश्च निरीक्ष्य संलक्षयति । सप्ताहस्यात्ययात् कालं करिष्यति । तस्य हस्ताद वीणा अस्ता भूमौ निपतिता। चन्द्रप्रभा देवी कथयति-देव मा मया दर्नत्यम। देवि न त्वया दुर्नृत्यं, अपि तु मया तव नृत्यन्त्या विनाशलक्षणं दृष्टं सप्तमे दिवसे तव कालक्रिया भवतीति । चन्द्रप्रभा देवी पादयोर्निपत्य कथयति-देव यद्येवं कृतोपस्थानाऽहं देवस्य, यदि देवोऽनुजानीयाद् अहं प्रव्रज्येयमिति । स कथयति-चन्द्रप्रभे समयतोऽनुजानामि यदि तावत् प्रव्रज्य सर्वक्लेशप्रहाणाद अर्हत्त्वं साक्षात्करोषि एष एव ते दुःखान्तः। अथ सावशेषसंयोजना कालं कृत्वा देवेसूपपद्यसे देवभूतया ते ममोपदर्शयितव्यमिति ।२ આ જ હકીકત ઉદાયન અને પ્રભાવતીના સંબંધમાં થએલી જેનું વર્ણન હેમચંદ્રના શબ્દમાં જોઈએ. तामन्यदार्चामचित्वा प्रमोदेन प्रभावती। पत्या समेता संगीतमविगीतं प्रचक्रमे ॥ तानौधानगतश्रव्यं व्यक्तव्यञ्जनधातुकम् । व्यक्तस्वरं व्यक्तरागं राजा वीणामवादयत् ॥ तीव्रव्रतपरिक्लिष्टः संभोगाभिमुखादरः । लजां प्रव्रज्यया सार्द्ध त्यक्त्वा स पुनरेष्यति ॥ व्यक्तांगहारकरणं सर्वांगाभिनयोज्ज्वलम् । ननर्त देव्यपि प्रीता लास्यं तांडवपर्वकम् ॥ राजाऽन्यदा प्रभावत्या न ददर्श शिरः क्षणात् । नृत्यन्तं तत्कबन्धं तु ददाजिकबन्धवत् ॥ अरिष्ठदर्शनेन द्राक् क्षुभितस्य महीपतेः । तदोपसर्पन्निद्रस्येवागलत् कंबिका करात् ॥ अकांडतांडवच्छेदकुपिता राइयथावदत् । तालच्युतास्मि किमहं वादनाद्विरतोऽसि यत् ॥ इत्थं पुनः पुनः पृष्टः कंबिकापातकारणम् । त्तत्तथाख्यत् महीपालो बलीयान् स्त्रीग्रहः खलु ॥ १ महावीरयस्त्रि, पान १५८. २ हिव्याहान, पान ५५3. Aho! Shrutgyanam
SR No.009880
Book TitleJain Sahitya Sanshodhak Khand 02 Ank 03 to 04
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1923
Total Pages176
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy