SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ जैन साहित्य संशोधक वांछन्नित्थमहं कुतूहलपती खंडस्य कीर्तिः कृतेः। ६५ श्राजन्मं कवितारसैकधिषणासौभाग्यभाजो गिरा दृश्यन्ते कवयो विशालसकलप्रन्थानुगा बोधतः । किंतु प्रौढनिरूढगुढमतिना श्रीपुष्पदंतेन मोः साम्यं विम्रति नैव जातु कविना शीघ्रं त्वतः प्राकृतेः॥ ६६ यस्येह कुंदामलचन्द्रराचिः समानकीर्तिः ककुभां मुखानि । प्रसाधयंती ननु बंभ्रमीति जयत्वसौ श्रीभरतो नितान्तम् ॥ पीयषसतिकिरणा हरहासहारकंदप्रसनसरतीरिणशक्रनागाः। क्षीरोदशेषबलसत्तमहंस चैव किं खंडकाव्यधवला भरतस्तु यूयम् ॥ ६७ इह पठितमुदारं वाचकैर्गीयमानं इह लिखितमजलं लेखकैश्चारुकाव्यम् । गतवति कविमित्र मित्रतां पुष्पदन्ते भरत तव गृहेस्मिन्भाति विद्याविनोदः ॥ ६८ चंचेश्चंद्रमरीचिचंचुरचुरोचातुर्यचक्रोचिंता चंचंती विचटचमत्कृतिकविः प्रोहामकाव्यक्रियाम् । अर्चती त्रिजगत्सुकोमलतया बांधुर्यधुर्या रसैः खण्डस्यैव महाकवेः सभरतान्नित्यं कृतिः शोभते ।। ८० लोके दुर्जनसंकुले हतकुले तृष्णाक्से नीरसे सालंकारवचोविवारचतुरे लालित्यलीलाधरे । भद्रे देवि सरस्वति प्रियतमे काले कलौ सांप्रतं कं यास्यस्यभिमानरत्ननिलयं श्रीपुष्पदंतं विना ।। परिशिष्ट न० ५ ( यशोधरचरित के कुछ अंश ।) तिहुयणसिरिकंतहो अइसयवंतहो अरहंतो धम्महहो । पणविवि परमेष्टिहिं पविमलदिष्टिहिं चरणजुयलु णयसयमहहो ॥ ध्रुवकम् । कुंडिल्लगुत्तणहदिणयरासु, वल्लहनरिंदघरमहयरासु । रणरणहु मंदिरणिवसंतु संतु, अहिमाणमेरु कह पुप्फयंतु ॥ चिंतह हो वण नारीकहाए, पजत्तउ कय दुक्खयपहाए । कय धम्मणिवद्धी कावि कहविं, कहियाई जाइ सिव सोक्खलहमि॥ अम्गइ कइराउ पुप्फयंत सरसइणिलो। देवियहं सरूनो वण्णइ कइयणकुलतिलो ॥ स्य जसहरमहारायचरिए महामहल णण्णकण्णाहरणे महाकर पुप्फयंतविराए महाकव्वे जसहररायपटबंधो नाम पढमो परिच्छेप्रो सम्मत्तो ॥१॥ नित्यं यो हि पदारविन्दयुगलं भक्त्या नमत्यर्हतामर्थ चिंतयति त्रिवर्गाकुशलो जैनश्रुतानां भृशम् । साधुभ्यश्च चतुर्विधं चतुरधीनं ददाति त्रिधा स श्रीमानिह भूतले सह सुतैननाभिधो नंदतात् ॥ X * १ शोभमान । २ चपल । ३ चौर्य । ४ समूह। ५ शोभमाना । ६ विद्युतत् चमत्कृत्या कवयो यया । . अच्छंती मनोहरता। ९ यह पद्य बम्बई की प्रति में नहीं है। Aho! Shrutgyanam
SR No.009879
Book TitleJain Sahitya Sanshodhak Khand 02 Ank 01 to 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1923
Total Pages282
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy