SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ उपकशगच्छीया पट्टावलिः ५६ तत्पट्टे श्री देवगुप्तसूरि । ५७ तत्पट्टे श्री सिद्धसूरि। ५८ तत्पट्टे श्री कक्कसूरि । ६० तत्पट्टे श्री सिद्धसूरि । ६१ तत्पट्टे श्री कक्कसूरि । ५९ तत्पट्टे श्री देवगुप्तसूरि । ६२ तत्पट्टे श्री देवमुप्तसूरि । ६३तत्पट्टे श्री सिद्धसूरि । ६४ तत्पट्टे श्री कक्कसूरि। ६५तत्पट्टे श्रीदेवमुप्तसूरि । ६६ तत्पट्टे संवत् १३३० वर्षे चीचट गोत्रेऽतएव उवरराय स्थापितः श्री अर्बुदाचल तलहटीकालंकारो वेरणीनगरतः शा० देशलेन श्री शत्रुजयादि सप्त तीर्थेषु चउदश १४ कोटि द्रव्य व्ययेन चउदश यात्रा कृता चतुर्दश वारान् । प्रथमं देवगुप्तसूरि तत्पट्टे सिद्धसूरि प्रमुख समग्र सुविहित सूरि हस्तेन संघपति तिलकः कारितं । उक्तं च श्री देशलः सुकृत पेसल वित्त कोटी । चंचच्चतुर्दश जगज्जनितावदातः । शत्रुनय प्रमुख विश्रुत सप्त तीर्थः । यात्रा चतुर्दश चकार महामहेन ॥ १ ॥ तत्पुत्र समरसहजाभ्यां विमलवसत्युद्धारः कारितः संवत् १३७१ वर्षे । तथा एवमपरेरपि तिर्थयात्रा कृत्वा संघपतेः पदं स्वाकीरितं इत्युक्तमुपदेशरसाले । साह देसलेन पाल्हणपुरे श्री सिद्धसूरि पद महोत्सवो कृतः । तेन सिद्धसूरिणा समराग्रहेण शत्रुजये षष्ठोद्धारे श्री आदिनाथस्य प्रतिष्ठा कृता । ६७ तत्पट्टे संवत् १३७१ वर्षे साह सहजागरेण श्री कक्कमूरि पद महोत्सवो कृतः । येन गच्छप्रबंधः कृतः । तत्र देसल पुत्राः समर-सहजानां चरित्रमस्ति । एवं उपकेश गच्छे अनेक प्रभावका ग्रन्थकर्तारो निरीहां सूरयो अभूवन् तेषां कियद् गण्यते एवं ६८ तत्पट्टे श्री देवगुप्तसूरि बभूवः। कवि सार्वभौम विद्वच्चक्रचूडामणि सिद्धन्तपारगामी सर्वशास्त्रपारंगत । श्री सारंगधरेणं संवत् १४०९ वर्षे दिल्यां मध्ये पद महोत्सवो विहितः सुवर्णसहस्रं पंचक व्ययेन । ६९ तत्पट्टे श्री सिद्धसूरिः संवत् १४७५ वर्षे गुणभूरय अणहिलपाटक पत्तने चोरवेडीया गोत्रे साह झावा नीवागरेण पद महोत्सवः कृतः गुरूणां । ..७० तत्पट्टे संवत् १४९८ वर्षे श्री ककसूरयः चित्रकुटे चोरवेडीया गोने साह सारंग सोनागेर राजाभ्यां पद महोत्सवो कृतः येन चतुर्दश शत चतु: चत्वारिंसत् अधिक १४ ४ ४ कच्छ मध्ये अमारी प्रवर्ताविता। याम श्री वीरभद्रः प्रतिबोधितः। संस्कृतप्राकृतपरमामृतप्रवाहा विरचित निखिलशास्त्रावगाहाः वाणीविलासवाचस्पतितुल्याः सकलकलारंजितकोविदाः धर्मबुद्धिधुरंधरा सकलपुरंदराः । ७१ तत्पट्टे सं० १५२८ वर्षे जोधपुरे श्रेष्टि गोत्रे मंत्रीश्वर जयतांगरेण श्री देवगुप्तसूरेः महोत्सवे नव महोत्सवो कृतः । श्री पार्श्वनाथस्य प्रासादः कारितः पौषधशालायां च । श्री शत्रुनय यात्री कृता । पंच पाठकाः स्थापिताः । तेषां नामानि श्री धनसार १ उ० देवकलोल २० पद्मतिलक ३ उ० हंसराज ४ उ० मतिसागर ५। ७२ तत्पट्टे श्री सिद्धसूरयो गुणभरयः । श्री श्रेष्टिं गोत्रे मंत्रीश्वर दशरथात्मजेन मतश्विर लोलागरण संवत् १५६५ वर्षे मेदिनीपुरे पद महोत्सवः कृतः । Aho! Shrutgyanam
SR No.009879
Book TitleJain Sahitya Sanshodhak Khand 02 Ank 01 to 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1923
Total Pages282
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy