SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ [३ जैन साहित्य संशोधक जीवेषु दया । वर्षा पृथ्वी जीवाकुला भवति संयमो विराध्यते । अतो जीवरक्षार्थ चतुर्मासकल्प तिष्ठंति । शिवशासने पि जीवदयास्वरूपमेवं व्यावर्णितं -- पश्यन् परिहरन् जंतून मार्जन्या मृदुसूक्ष्मया । एकाहविचरेद्यस्तु चंद्रायणफलं भवेत् ॥ १ ॥ महाभारते कृष्णद्वीपायनेनाप्युक्तं यो दद्यात्कांचनं मेरुः कृत्स्नां चापि वसुंधरां । एकस्य जीवितं दद्यात् न च तुल्य युधिष्ठिरः ॥२॥ परेप्येवं वदंति जैनवाक्यस्य किं वाच्यं । मुनयः क्षेत्रस्य त्रयोदश गुणान् वीक्ष्य तिष्ठति चखिल १ पाण २ थंडिल ३ वसहि ४ गोरस ५ जणा ६ उले ७ विज्ने । ओसह ९ धन्ना १० हिवइ १० पासंडा ११ भिखु १२ सिज्झाय ॥ १३ ॥ एते त्रयोदश गुणाः । तत्र स्थिता दशधा समाचारी पालयतिइच्छा १ मिच्छा २ तहकारो ३ आवम्सिया ४ निसीहिया ५ आपुच्छणा य ६ पडिपुच्छ ७ छंदणा य ८ निमंतणा य ९ उपसंपयाकाले ॥ १० ॥ समाचारी भवे दसहा ॥१॥ पुनः धर्मशास्त्रण्युपदिशति । श्राद्धा वासनावामितचित्ताः शृण्वंति । परं चातुर्मासकात्पंचाशदिने व्यतिक्रांते कल्पावसरं । - वीसहि दिणेही कप्पो पंचगहाणीय कप्पठवणायं । नव (९) सय तेणू (९३) एहिं वुच्छिन्ना संघआणाए ॥ १ ॥ अधुना कल्पावसरे अन्यग्रन्थादरो न यथा दिव्यकौस्तुभाभरणं प्राप्य अन्यरत्नाभरणेषु निरादरत्वं जायते यथा च कुंडपातालामृतं प्राप्यांबुजलास्वादो न रोचते । भारतीभूषणकविजनवचनरचनामासाद्य सामान्यजनवचांसि न रोचते । चक्रवर्तिन अग्रे सामान्यराजानोऽपसरते देवानां नंदीश्रवणेनान्यशब्दा हीनतां व्रजति । गन्धहस्तिनो गंधे अन्यगजेंद्रा मदजलविकला भवंति । केवलज्ञानागमने अन्य ज्ञाना अपसरंति । कल्पवृक्षाग्रेऽन्ये तरवाः न राजते । सूर्योदये खद्योतस्य का प्रभाः। मुक्तिसौख्याने कानि सौख्यानि । सिंहध्वनेः पुरो यथा अन्ये शब्दा न राजते तथा कल्पावसरे अन्यानि शास्त्राणि आदरो न। स कल्पो अनेकविधः-श्रीशत्रुजयकल्पः गिरनारगिर कल्पः कदंब गिरिकल्पः अर्बुदाचलकल्पः अष्टापदकल्पः समेतगिरकल्पः हस्तिनापुरकल्पः मथुरानगरीकल्पः सत्यपुरकल्पः शंखेसरकल्पः स्तंभनतर्थि कल्पः यतीनां विहारकल्पः वस्त्रस्य कल्पसंज्ञा अनेन प्रकारेण अनेके कल्पसंज्ञाः । एके कल्पाः एवं विधा वर्त्तते । यस्य प्रमाणेन श्री पादलिप्ताचार्यों यावदायाति साधवो विहृत्य तावत् पंच तीर्थ नमस्कार विधायागच्छंति । एके कल्पास्ते उच्यते येषां प्रमाणेन अदृशीकरणं आकाशगमनं स्वर्णसिद्धिः लक्ष्मी प्राप्ति मित्र पुत्र बांधवस्वजन प्राप्ति प्रभृति लब्धयः संपद्यते । परमयं कल्पोऽमेय महिमा निधिः इह लोकाभीष्ट सौख्यकारणं । अयं कल्पो दशाश्रुतस्कंधम्याष्टममध्ययन । नवमपूर्वात् श्री भद्रबाहु स्वामिनोद्धृतः अमेयमहिमानिधानः सर्व पापक्षयं करः यथा श्रूयमानः द्रुमेषु कल्पद्रुः सर्वकामफलप्रदः यथौषधीषु पीयूषं सर्वरोग हरं परं रत्नेषु गुरुडोद्गार यथा । सर्वविषापहारः मंत्राधिराजो मंत्रेषु यथा सर्वार्थ साधकः । यथा पर्वसु दीपाली सर्वात्मा सुखावहा तथा कल्पः सद्धर्मे शास्त्रेषु सर्व पापहरस्तथा सर्व सिद्धान्त मध्ये Aho! Shrutgyanam
SR No.009879
Book TitleJain Sahitya Sanshodhak Khand 02 Ank 01 to 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1923
Total Pages282
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy