SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ९०] जैन साहित्य संशोधक [खंड २ न ह वै प्रेत्य नरके नारकाः सन्ति ।।] २, ३६० ( १९०८). (केनाञ्जितानि नयनानि मृगाकानानां को वा करोति विविधाारुहान् मयूरान् । कश्चोत्पलेषु दलसन्निवयं करोति को वा दधाति विनयं कुलजेषु पुस्सु ॥)२ सरसावो, अश्वघोषकृत बुद्ध चरित, कॉवेलसंपादित पृ. ७७. पुण्यः पुण्येन [ ( ाणा) पापः पापेन कर्मणा] -बृह • आ० उप०४, ४, ५.हेमचंद्रसूरि आ अवतरण २,९५-चाव गाथा १६४३-नी टीकामा ले छे. २,४०३ ( १९५१). १२१०२ सवै अयमात्मा ज्ञानपयः । -बृ० मा० उ० ४, ४, ५. २, ४२६ ( १९७४ ) ११ जरामयं वा एतत्सर्वं यदग्निहोत्रम् ।। तै. आ० १०,६४.महा. ना. उप० २५.वळी हेमचन्द्र गाथा २,४७५-चालू गा. २०२३-नी टीकामा पण आ अवतरण ले छे. द्वे ब्रह्मणी [ वेदितव्ये ] परमपरं च [तत्र परं सत्यम्; ज्ञानानन्तरं ब्रह्म ] -सरखावो, मैत्र्युपनिषद् ६, २२; ब्रह्मबिन्दूपनिषद् १७. ( सैषा गुहा दुरवगाहा) २, ४२७ (१९७५). (यथाहुः[सौगतविशेषाः केचित् तद् यथा] दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्ष । ११२ २३. हेमचन्द्रसूरि,गाथा १६४३नी टीकामां, आ पद्यगत भावने जणावनारा नाचे प्रमाणेना त्रण श्लोको आपे छ सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते । स्वभावादिभिस्ते हि नाहुः स्वमपि कारणम् ।। राजीवकण्टकादीनां वैचित्र्य कः करोति हि । मयूरचन्द्रिकादिर्वा विचित्रः केन निर्मितः ॥ कादाचित्कं यदत्रास्ति निःशेषं तदहेतुकम् । यथा कण्टकतैक्षश्यादि तथा चैते सुखादयः ॥ -सूत्रकृतामसूत्रनी टीकामां शीलोकाचार्य (मुद्रित पृ. २१ आ. स.) आवी ज मतलबवाळो एक अन्य श्लोक आपे छ ___कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता । वर्णाश्च ताम्रच्डाना, स्वभावेन भवन्ति हि ॥ २४. आचारागसूत्रनी टीकामां शीलांकाचार्य (आ. स. मु. पृ. १७) आ उपरना पचनी साथे अश्वघोषवाळू पद्य तथा एक त्रीजु पण अन्य पद्य भापे छे. यथा 'कः कण्टकानां प्रकरोति तैक्षण्यं विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः॥'-(बुद्धचरित. ९-५२) स्वभावतः प्रवृत्तानां निवृत्तानां स्वभावतः । नाहं कतैति भूतानां, यः पश्यति स पश्यति ॥ -शान्त्याचार्य उत्तराध्ययन सूत्र अध्ययन २५ मानी टीकामां आ अने बाजा केटलांक अवतरणो ( उदाहरणार्थ भगवदूगीता १८,४२) उध्दत करेला छेतेम ज आवी ज जातनां बीजां पण केटलांक अवतरणो (उदाहरणार्थ-महानारायणोपनिषद १०,५: कैवल्य उ०२, अने वाजसनेयी संहिता ३१, १८-श्वेताश्वतरोपनिषद् ३,८) तेमणे अध्ययन १२, गाथा ११-१५ नी टीकामा आपेला छे. Aho! Shrutgyanam
SR No.009879
Book TitleJain Sahitya Sanshodhak Khand 02 Ank 01 to 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1923
Total Pages282
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy