________________
९०]
जैन साहित्य संशोधक
[खंड २
न ह वै प्रेत्य नरके नारकाः सन्ति ।।] २, ३६० ( १९०८).
(केनाञ्जितानि नयनानि मृगाकानानां को वा करोति विविधाारुहान् मयूरान् । कश्चोत्पलेषु दलसन्निवयं करोति को वा दधाति विनयं कुलजेषु पुस्सु ॥)२ सरसावो, अश्वघोषकृत बुद्ध चरित, कॉवेलसंपादित पृ. ७७. पुण्यः पुण्येन [ ( ाणा) पापः पापेन कर्मणा]
-बृह • आ० उप०४, ४, ५.हेमचंद्रसूरि आ अवतरण २,९५-चाव
गाथा १६४३-नी टीकामा ले छे. २,४०३ ( १९५१). १२१०२ सवै अयमात्मा ज्ञानपयः । -बृ० मा० उ० ४, ४, ५. २, ४२६ ( १९७४ ) ११ जरामयं वा एतत्सर्वं यदग्निहोत्रम् ।।
तै. आ० १०,६४.महा. ना. उप० २५.वळी हेमचन्द्र गाथा २,४७५-चालू गा. २०२३-नी टीकामा पण आ अवतरण ले छे.
द्वे ब्रह्मणी [ वेदितव्ये ] परमपरं च [तत्र परं सत्यम्; ज्ञानानन्तरं ब्रह्म ] -सरखावो, मैत्र्युपनिषद् ६, २२; ब्रह्मबिन्दूपनिषद् १७.
( सैषा गुहा दुरवगाहा) २, ४२७ (१९७५). (यथाहुः[सौगतविशेषाः केचित् तद् यथा]
दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्ष ।
११२
२३. हेमचन्द्रसूरि,गाथा १६४३नी टीकामां, आ पद्यगत भावने जणावनारा नाचे प्रमाणेना त्रण श्लोको आपे छ
सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते । स्वभावादिभिस्ते हि नाहुः स्वमपि कारणम् ।। राजीवकण्टकादीनां वैचित्र्य कः करोति हि । मयूरचन्द्रिकादिर्वा विचित्रः केन निर्मितः ॥
कादाचित्कं यदत्रास्ति निःशेषं तदहेतुकम् । यथा कण्टकतैक्षश्यादि तथा चैते सुखादयः ॥ -सूत्रकृतामसूत्रनी टीकामां शीलोकाचार्य (मुद्रित पृ. २१ आ. स.) आवी ज मतलबवाळो एक अन्य श्लोक आपे छ
___कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता । वर्णाश्च ताम्रच्डाना, स्वभावेन भवन्ति हि ॥
२४. आचारागसूत्रनी टीकामां शीलांकाचार्य (आ. स. मु. पृ. १७) आ उपरना पचनी साथे अश्वघोषवाळू पद्य तथा एक त्रीजु पण अन्य पद्य भापे छे. यथा
'कः कण्टकानां प्रकरोति तैक्षण्यं विचित्रभावं मृगपक्षिणां च ।
स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः॥'-(बुद्धचरित. ९-५२) स्वभावतः प्रवृत्तानां निवृत्तानां स्वभावतः । नाहं कतैति भूतानां, यः पश्यति स पश्यति ॥
-शान्त्याचार्य उत्तराध्ययन सूत्र अध्ययन २५ मानी टीकामां आ अने बाजा केटलांक अवतरणो ( उदाहरणार्थ भगवदूगीता १८,४२) उध्दत करेला छेतेम ज आवी ज जातनां बीजां पण केटलांक अवतरणो (उदाहरणार्थ-महानारायणोपनिषद १०,५: कैवल्य उ०२, अने वाजसनेयी संहिता ३१, १८-श्वेताश्वतरोपनिषद् ३,८) तेमणे अध्ययन १२, गाथा ११-१५ नी टीकामा आपेला छे.
Aho! Shrutgyanam