SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 12 JAINA SAHITYA SANSHODIAKA. [Vol. 1 तेच पापेसु कम्मेसु अभिण्हमुपदिस्सरे । अप्पा कत्ता विकत्ता य दुहाण य सुहाण य । दिढेऽव धम्मे गारव्हा संपराय च दुग्गति । अप्पा मित्तममित्तं च दुपहिअ सुपट्टि ।।। न ते जाति निवारेति दुग्गश्चा गरहाय वा (सु०नि०141) (उ.XY.37) If he is free from all lusts and pas- न त अरी कंठछित्ता करोति जं से करे अप्पणिआ दुरप्पा। sions then he is a Brahamin (उ.XX, 48) जहा पउमंजले जायं नोवलिप्पइ वारिणा | The same idea is expressed in the एवं अलितं कामेहिं तं वयं ब्रूम माहणं ।। following(उ० XV, 23) . दिसो दिसं यं तं कयिरा वेरी वा पन वेरिनं । वारि पोक्खरपत्तेव आरग्गेरिव सासपो।। मिच्छा पणिहितं चित्तं पापियोनं ततो करे | न तं मातापिता कयिरा अञ्चे वा पि च आतका | यो न लिप्पति कामेसु तमहं ब्रूमि ब्राह्मणं ।। सम्मा पणिहितं चितं सेय्यसो नं ततो करे ।। (ध० 141) (ध12-13 ) (iv) IMPORTANCE OF SELF अत्ता हि अत्तनो नाथो अत्ता हि अत्तनो गति । _CONTROL. (ध. 380) To subdue oneself is far better than conquering others; one is the architect (v) MISCELLANEOUS. of one's own fortune 'Therefore, one Besides these, we find several other should always make supreme efforts to miscellaneous illustrations of parallel discipline oneself as self-control is a thoughtsvery difficult thing.. माणुस्सं खु सुदुल्लहं ( उ० XX, II ) . न सहस्सं सहस्सेण संगामे दुजए जिणे । किच्छो मनुस्स पटिलाभो (ध. 182 ) एगं जिणिज्ज अप्पाणं एस मे परमो जओ ।। अरइरइसहो पहीणसंथवे विरए आयहिए पहाणवं । (उ० ]X, 34 ) परमट्ठपएहिं चिदुई छिन्नसोए अममे अकिंचणे ।। यो सहस्सं सहस्सेन संगामे मानुसे जिने । (उ० XXI,21 ) . एकं च जेय्यमसानं स वे संगामजुत्तमो ।। नारती सहती धीरं नारति धीरसंहति | (ध० 103 ) धीरो च अरतिं सहति धीरो हि अरति सहो ।। अप्पा चेव दमे अव्वो अप्पा हि खलु दुद्दमो । (Ang. IV, 1.2.) अप्पा दंतो सुही होइ अस्मि लोए परम्हि च || मासे मासे उजो बालो कुसणं तुं भुंजए । (उ० 1,15) न सो सुअक्खाअधम्मस्स कलं अग्धति सोळसिं ।। अप्पणा अणाहो सन्तो कहं मे नाहो भविस्ससि । (उ. IX, 44 ) (उ०XX,12) मासे मासे कुप्लग्गेन बालो मुजेथ भोजनं । अत्तानं चे तथा कयिरा यथञमनुसासति । न सो संखतधम्मानं कलं अग्वति सोळसि । (ध0 70) सुदन्तो वत दम्मेथ अत्ता हि किर दुइमो ।। फेणबुजुअसन्निभे [ सरीरंमि] ( उ० IX, 13 ) अत्ताहि अत्तनो नाथो कोहि नाथ परो सिया । फेणूपमं कायमिमं विदित्वा मरीचिधम्म अभिसंजुधानो अत्तनाऽव सुदन्तेन नाथं लभति दुल्लभं ।। (ध० 46) (ध. 159-160 ) लाभालाभे सुहे दुक्खे जीविए मरणे तहा । Aho! Shrutgyanam
SR No.009878
Book TitleJain Sahitya Sanshodhak Khand 01 Ank 03 to 04
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1922
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy