SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ JÁINA SAHITYA SANSHODHAKA [Vol.1 184) ing न हि पब्बजितो परूपघाती समणो होति परं विहेठयन्तो।। preting the signs of body, sounds or the (ध. 184) entinuuuuuant, area 181) earth and in air, dreams, cries of birds and beasts or in any way enjoying himसुत्वा रुसितो बहुं वाचं समणानं पुथुवचनानं । self in love arts. फरसेन ने न पटिवजा । न हि सन्तो पटिसेनिकरोति ।। गिरिजा ( Tara II 33 ) (सु. नि. 932) जे लस्खणं च सविणं च अंगविजं च पउंजति । ने ब्राह्मणस्स पहरेय्य नास्स मुञ्चेथ ब्राह्मणो । न हु ते समणा वुञ्चन्ति एवं आयरिएहिं अक्खायं ।। धी ब्राह्मणस्स हन्तारं ततो धी यस्य मुच्चति || (उ. VIII, 13) (५० 389 ) जिन सरं भोममन्तलिक्खं सुविण लक्खणदण्डवता Here in this stanza the word aan is अंगविआरं सरस्स विजयं जो विजाहिं न जीव से not used in the sense of one who is so simply by birth but one who is the best (उ.XV, man and deserves honour and respect at जो लक्खणं सुविण पउंज माणे निमित्तकोऊहलसंपगाढे the hands of all. कहेडविजासवदारजीवी न गच्छई सरणं तम्मि काले ।। It is said that a monk should not wish for honour and respect. (उ.XX,45) जो सक्किअमिच्छई न पूअं ( उत्तरा. XV,5) अथब्बणं सुपिनं लक्खणं । नो विदहे अथो पि नक्खत्तं। अक्षणं रयणं चेवबंदणं पूअणं तहा । विरुतं च गम्भकरण | तिकिन्छ मामको न सेवेप्य । इडीसक्कारसम्माणं मणसा वि न पत्थए ।। (सु० नि० 927) (उ.XXXV. 18) यथा वा पनेके भोन्तो समणब्राह्मणा......तिरच्छानअसतं भावनमिच्छेय्य पुरक्खारं च भिक्खुस । विजाय मिच्छाजीवेन जीविकं कप्पेन्ति सेय्यथीदं...एवं आवासेसु च इस्सरियं पूजा परकुलेसु च ।। विपाको चन्दरगाहो भविस्सति, एव विपाका सुरियग्गाहो ममेव कतमञन्तु गिही पब्बजिता उभो । भविस्सति,......एवं विपाको उक्कापातो भविस्सति, ममेव अतिवसा अस्सु किच्चाकिच्चेसु किस्मि च ।। . एवं विपाको दिसादाहो मविस्सति, एवं विपाको भूमिः इति बालस्स संकप्पो इच्छा मानो चालो भविस्तति......सुभिक्खं भविस्तति, (ध.73-741 भविस्सति । We are told that is monk should not or others such as---आवाहनं, विवाहनं,... be hampered by any of his possessions सुभगकरणं, दुब्भगकरणं, विरुद्धब्भकरणं, जिव्हानित्यthat may be with him but he should be free to move like a bird. द्धनं......आदासपञ्हं, कुमारीपञ्हं सन्तिकम्म...वत्थुपक्खी पत्तं समादाय निरविक्खो परिव्वए। कम्म......... (Digh II, 59-62.) (3. VI 16 A inonk is to be content whether be सेय्यथा पि महाराज पक्खी सकुणो. येन येनेव डेति gets or not his foodसपत्तभारो व डेति, एवमेव खो महाराज भिक्खु सन्तुट्ठो लद्धे पिण्डे अलद्धे वा नाणुतप्पिज संजए (उ• I,30) अलत्थं यदिदं साधु नालत्थं कुसलामिति । होति कायपरिहारकेन चीवरेन कुन्छिपरिहारिकेन पिण्ड उभयेनेव सो तादि रुक्खंऽव उपनिवत्तति ।। पातेन, सो येन येतेव पक्कमति समादायेव पक्कमति । (Digb. II, 66 ) (सु. नि. 712) A monk is not allowed to practise in He is not allowed to store foodmedicine or maintain himself by inter. सन्निहिं च न कुविजा लेवमायाइ संजए (उOVI,16) Aho! Shrutgyanam
SR No.009878
Book TitleJain Sahitya Sanshodhak Khand 01 Ank 03 to 04
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1922
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy