SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ अंक २] कुमारपाल प्रतिबोध परिचय ६७ जे आप्युं छे ते संपूर्ण विश्वस्त अने प्रामाणिक छे; एम आपणे स्पष्ट कबुल करवुं जोईए. कारण के ग्रंथकार खुद कुमारपालना समकालीनज नहीं परंतु तेना अंतरंग जीवनथी सविशेष परिचित पण हता, एम आपणे उपर आपला तेमना परिचयथी निश्चित रूपे समजी शकीए छीए. कुमारपालना धार्मिक जीवनना संबंधमां तेना समकालीन एवा ऋण लेखकोना लखेलां वर्णनो मळी आवे छे. ए लेखकोमां एक तो खुद तेना धर्मगुरु आचार्य हेमचंद्र पोतेज छे. तेमणे कुमारपाल चरित्र ( प्राकृतदूव्याश्रय) मां अने महावीरचरित्रमां तेना संबंधमां केटलंक संक्षिप्त वर्णन आप्युं छे. कुमारपालचरित्रमां आपलं वर्णन अने प्रस्तुत ग्रंथमां आपलं वर्णन तेमांप खास करीने तेनी दिनचर्या संबंधी वर्णन तो तारवणी करतां लगभग अर्थशः संपूर्ण मळतु आवे छे. बीजो लेखक कवि यशःपाल छे जेणे कुमारपालना आध्यात्मिक जीवनने अनुलक्षीने मोहराजपराजय नामनुं नाटक रच्युं छे. आ कवि पोताने अजयदेव चक्रवर्ती ( के जे कुमारपालनो उत्तराधिकारी हतो ) नो चरणसेवी बतावे छे. तेथी ए पण कुमारपालनो समकालीन ज हतो, ए अर्थात् सिद्ध छे. 'मोहराजपराजय ' मां, कुमारपाले पोताना राज्यमांधी प्राणिहिंसा, मांसभक्षण, द्यूतरमण, वेश्यागमन आदि पाप व्यसनोनो जे सर्वथा बहिष्कार कराव्यो हतो तेनुं घणुं मनोहर अने हृदयंगम वर्णन करेलुं छे. त्रीजा लेखक आ प्रस्तुतग्रंथ प्रणेता सोमप्रभाचार्य छे. आ त्रणे लेखको जबाबदार अने प्रमाणभूत होवाथी तेमना कथनमां कोई पण प्रकारना संदेहने अवकाश नथी. आ लेखकोना चोकस कथन उपरथी जणाय छे के कुमारपाल एक परमधार्मिक जैन राजा हतो. जैन धर्म उपर तेनी पूर्ण श्रद्धा हूती अने ए धर्मप्रतिपादित आचार-विचारों पालन करवा तेणे संपूर्ण कोशीश करी हती, जैन धर्मनो प्रसार करवा तेणे बनता प्रयत्नो कर्या हता; अने तेनो प्रभाव स्थापवा तेणे पोताने तन्मय बनाव्यो हतो. ते स्वभावथी सरल अने विचारथी उदार हतो, जैन धर्म उपर तेनो पूर्ण अनुराग होवा छतां पण अन्यधर्मो उपर तेणे क्यारे पण पोतानो अभाव प्रकट कर्यो न हतो. एक प्रजापालक राजा तरीके ते दरेक धर्म उपर समान भावेज आदर राखतो हतो. ते जाते सदाचारी अने सद्गुणानुरागी हतो. तेना राज्यथी लोको पूर्ण सुखी अने संतुष्ट हता. इत्यलम्. कुमारपाल प्रतिबोधनी अंतनी प्रशस्ति नीचे प्रमाणे छे.. सूर्याचन्द्रमसौ कुतर्कतमसः कर्णावतंसौ क्षितेर्धुयों धर्म्मरथस्य सर्वजगतस्तत्त्वावलोके दृशौ । निर्वाणावसथस्य तोरणमहास्तम्भावभूतामुभावेकः श्रीमुनिचन्द्रसूरिरपरः श्रीमानदेवप्रभुः ॥ तयोर्बभूवाजित देवसूरिः शिष्यो बृहद्गच्छनभः शशाङ्कः । जिनेन्द्रधर्माम्बुनिधिः प्रपेदे घनोदकः स्फूर्तिमतीव यस्मात् ॥ श्रीदेवप्रमुखा बभूवुरन्येऽपि तत्वादपयोजहंसा: । येषामबाधारचितस्थितीनां नालीकमैत्री मुदमाततान ॥ विशारद शिरोमणेरजितदेवस्रेर मूत्क्रमाम्बुजमधुव्रतो विजयसिंहरिः प्रभुः । मितोपकरणक्रियारुचिरनित्यवासी च यश्चिरन्तनमुनिमतः व्यधित दुःषमायामपि ॥ तत्पूर्वाद्रसहस्ररश्मिः सोमप्रभाचार्य इति प्रसिद्धः । श्रीहेम सुरेश्च कुमारपालदेवस्य चेदं न्यगदचरित्रम् ॥ सुकविरिति न कीर्ति नार्थलाभं न पूजामहमभिलषमाणः प्रावृतं वक्तुमेतत् । किमुत कृतमुभाभ्यां दुष्करं दुःषमायां जिनमतमतुलं तत्कीर्त्तनापुण्यमिच्छु : ॥ धर्मे निर्मलतामवाप्तुमतुलां श्रहिमचन्द्रप्रभौ भक्ति व्यञ्जितुमद्भुतां भणितिषु द्रष्टुं परामौचितीम् । श्रोतुं चित्रकथाचमत्कृतिरुतः काव्यं च लोकोत्तरं कर्तुं कामयसे यदि स्फुटगुणं तदूग्रन्थमतं शृणु ॥ प्राग्बाटान्वय सागरेन्दुरसमप्रज्ञः रुतज्ञः क्षमी वाग्मी सूक्तिसुधानिधानमजान श्रीपालनामा पुमान् । यं लोकोत्तरकाव्यरञ्जितमतिः साहित्यविद्यारतिः श्रीसद्धाधिपतिः कवीन्द्र इति च भ्रातेति च व्याहरत् ॥ पुत्रस्तस्य कुमारपालनृपतिप्रीतः पदं धीमतामुत्तंसः कविचक्रमस्तकमणिः श्रीसिद्धपालोऽभवत् । क्लुप्तं तद्वखताविदं किमपि यच्चायुक्तमुक्तं मया तद्युष्माभिरिहोच्यतामिति बुधा वः प्राञ्जलिः प्रार्थये || Aho! Shrutgyanam
SR No.009877
Book TitleJain Sahitya Sanshodhak Khand 01 Ank 01 to 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1922
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy