SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ज्ञान- प्रदीपिका । जयाद्यान्त्यरयः स्नहं छलारूढ स्थितेऽपि वा । उदयारूढछत्रषु शन्यर्का गारका यदि ॥५॥ अर्थनाशं मनस्तापं मरणं व्याधिमादिशेत् । तेषु फणियुक्तषु वदेचौरभयं परम् ॥६॥ मरणं चैव दैवज्ञो न सन्दिग्धो वदेत्सुधीः । निधनारिधनस्थेषु पापेष्वशुभमादिशेत् ॥७॥ षु स्थानेषु केन्द्र षु शुभाः स्युश्चेच्छुभं वदेत् । तन्वाविभावा नश्यन्ति पापदृष्टिर्युतो यदि ॥ ॥ शुभदृष्टिर्युतवापि वृद्धि भाषा व्रजन्ति च । मेोदये तुलारूढे नष्टं द्रव्यं न सिध्यति ॥ ॥ इति उदयारूढकाण्डः -- अथ नष्टकाण्डः तुलोदये क्रियारूढे नष्टसिद्धिर्न संशयः । विपरीते न नष्टाप्तिवृषारूढेऽलिभोदये ॥१॥ नष्टसिद्धिर्महालाभो विपरीते विपर्ययः । चापारूढे नष्टसिद्धिर्भविता मिथुनोदये ॥२॥ विपरीते न सिद्धिः स्यात् कर्कारूढे मृगोदये । सिद्धिश्च विपरीते तु न सिध्यति न संशयः ॥३॥ सिंहोदये घटारूढे नष्टसिद्धिर्न संशयः । विपरीते न सिद्धिः स्यात् झषारूढेऽगनोदये ||४|| सिद्धिर्विसे दृष्टादृष्ट निरूपणम् । स्थिरोदये स्थिरारूढे स्थिरच्छत्र च सत्यपि ॥५॥ न मृतिर्न व नष्टञ्च न रोगशमनं तथा । विदेहबोarred a नष्टं न सिध्यति ॥ ६॥ न व्याधिशमनं शत्रोः सिद्धिर्विद्या न च स्थिरा । वराभ्युदयारूढषु यदि सिध्यति ॥ ७॥ agar भवति व्याधिशान्तिश्च जायते । सर्वागमन कार्याणि भवत्येव न संशयः ॥ ॥ Aho! Shrutgyanam
SR No.009876
Book TitleGyan Pradipika tatha Samudrik Shastram
Original Sutra AuthorN/A
AuthorRamvyas Pandey
PublisherJain Siddhant Bhavan Aara
Publication Year1934
Total Pages168
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy