SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ शान-प्रदीपिका। बुधवर्गा इमे प्रोक्ताः शंखशुक्तिवराटकाः ॥४॥ मत्कुणाः शिथिलीयुक्रमक्षिकाश्च पिपीलिकाः। भौमवर्गा इमे प्रोक्ताः षट्पदा ये भृगोस्तथा ॥५॥ देवा मनुष्याः पशवो भुजंगविहगा गुरोः ।। तथैकज्ञानिनो वृक्षाः शनिवर्गाः प्रकीर्तिताः ॥६॥ एकद्वित्रिचतुःपञ्चगगनादिगुणाः स्मृताः । देहो जीवस्सितो जिह्वा बुधोनासेक्षणं कुजः ॥७॥ श्रोत्र शनैश्चरश्च व ग्रहावयव ईरितः। द्विपाश्चतुष्पाबहुपाद्विहगा जानुगाः क्रमात् ॥६॥ शङ्खशम्बूकसन्धाश्च पादहीनान् विनिर्दिशेत् । यूकमत्कुणमुख्याश्च बहुपादा उदाहृताः ॥६॥ गोधाः कमठमुख्याश्च तथा चंक्रमणोचिताः । इति पञ्चभूतकाण्डः अथ पक्षिकाण्डः मृगमीनौ तु खचरौ तबस्थौ मन्दभूमिजौ । वनकुक्कुटकाको च चिन्तिताविति कीर्तयेत् ॥१॥ तद्राशिस्थे भृगौ हंसः शुक्रः सौम्ये विधौ शिखी । वीक्षिते च तदा ब यात् ग्रहे राशौ विचक्षणः ॥२॥ तद्राशिस्थे रचौ तेन दृष्टे व यात्खगेश्वरम् । बृहस्पतौ सितवको भारद्वाजस्तु भोगिनि ॥३॥ कुक्कुटो ज्ञस्य शुक्रस्य दिवान्धः परिकीर्तितः। अन्यराशिस्थखेटेषु तत्तद्राशिफलं भवेत् ॥४॥ सौम्ये खेटेण्डजाः सौम्या क्रूराः क्रूरग्रहैः खगाः। . इति पतिकाण्डः अथ मनुष्यकाण्डः उञ्चराभ्युदये सूर्ये दृष्टे भूपास्तदाश्रिताः । उच्चस्थाने स्यिते राजा नेता स्वक्षेत्रगे स्थिते ॥१॥ Aho ! Shrutgyanam
SR No.009876
Book TitleGyan Pradipika tatha Samudrik Shastram
Original Sutra AuthorN/A
AuthorRamvyas Pandey
PublisherJain Siddhant Bhavan Aara
Publication Year1934
Total Pages168
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy