SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ * श्रीदुर्गामाधवगणेशा विजयन्तेतराम् * श्रीविजयते। फकिकारत्नमञ्जूषा। विश्वनाथं प्रणम्याथ ध्यात्वा गुरुपदाम्बुजम् । फक्किकारत्नमञ्जूषा क्रियते छात्रहेतवे ॥१॥ अथ संज्ञाप्रकरणम् । ग्रन्थादौ ग्रन्थमध्ये ग्रन्थान्ते चमङ्गलमाचरणीयमिति शिष्टाचारात 'मङ्गलादीनि महालमध्यानि मङ्गालान्तानि च शास्त्राणि प्रथन्ते, वीरपुरुषकाण्यायुष्मत्पुरुषाणि च भवन्त्यः ध्येतारश्च सिद्धार्था यथा स्युः' इत्यादिभाष्यप्रामाण्याच्च मङ्गलमवश्यं कर्तव्यमित्यवधार्य प्रत्यवायप्रशमनाय समुचितऋषियनमस्काररूपमङ्गलमारचयति-मुनित्रयमिति। येन विना यदनुपपन्नं तत्तेनैवाक्षिप्यत, इति न्यायात् पीनोऽयं देवदत्तो दिवा न भुक्त इत्यत्र यथा-भोजनम्बिना पीनत्वानुपपत्त्या रात्रिभोजनाक्षेपस्तथैव प्रकृते विरच्यत इति कर्मप्रत्ययान्तक्रियापदस्य कर्तारम्बिनाऽनुपपत्त्या मया भट्टोजिदीक्षितेनेति सतीया कर्तपदस्याक्षेपः । अत एव भट्टोजिदीक्षितकृतिरित्यादिः श्लोकः संगच्छते । तथा च-मया भहोजिदीक्षितेनेयं वैयाकरणसिद्धान्तकौमुदी विरच्यते विविधगुणविशिष्टा क्रियता इत्यर्थः। किं कृत्वा मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च तिरस्कृत्य विचायेत्यर्थी वा । भटन्तीति भट्टास्तानुजेतुं शीलमस्येति भट्टोजिरत्रपृषोदरादित्वेनोदो दकारलो जिता. तोः किप तुगभाववागमशास्त्रस्यानित्यत्वात् । किंच छः शम्भुस्तस्माज्जातः उजो गणेशो. वरो वा सोऽस्यास्तीति उजी भट्टश्वासावुजी चेति भट्टोजी दीक्षणं दीक्षा दीक्ष धातोः गो. श्व हल' इत्यप्रत्ययः । दीक्षा संजाताऽस्येति दीक्षितः 'तदस्य संजातं तारकादिभ्य इतजा इतिसत्रेणेतर भोजीचासौ दीक्षितश्चेतिविग्रहस्तेन । व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेनेति व्याकरणं व्यापूर्वककृधातोः 'करणाधिकरणयोश्च' इतिकरणे ल्युट् तस्य स्थाने यवोरनारे इत्यनादेशः । व्याकरणमधीयते विदन्ति वा वैयाकरणा इति विग्रहे 'तदधीते तद्वेदः इत्यानि "नय्वाभ्यामू' इत्यादिनैजागमः। असेधीदिति सिद्धः सिद्धो निष्पन्नोऽन्तो निर्णयो येषांक सिद्धान्ताः, यद्वा वादिप्रतिवादिभ्यां निर्णीतत्वेनाक्षेपरहिता अर्थाः सिद्धान्ताः, वैयाकरण Aho! Shrutgyanam
SR No.009875
Book TitleFakkika Ratna Manjusha
Original Sutra AuthorN/A
AuthorKanaklal Thakur
PublisherHarikrishna Nibandh Bhawan Benaras
Publication Year1932
Total Pages280
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy