SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका। पृष्ठम् पं. ७२ २५ विषयः इह दीधे कर्त्तव्ये इात यकारस्य ने अत एव ज्ञापकादन्त्यस्य अनजः किम् आ आदिति शतानि सहस्राणीति अष्टभ्य इति वक्तव्ये इह पूर्वस्मादपीति निरुपपदाधुजेः इह सृजियज्योः परिमृडिति राडिति पदान्तोप० नतु त्वं स्त्री अहं स्त्री मपर्यन्तस्य किम् इह शेषे लोपोऽन्त्य आद्यः शेषे लोप भाविनः सुटो नि० समस्यमाने अपदादौ किम् स्थग्रहणात् नेह युष्मत्पुत्रो ब्र. एकतिवाक्यम् युक्तग्रहणादिति परम्परासम्बन्धे इह युष्मदस्मदोरा० सर्वदा रक्ष देवन अच इति लोपविषये आन्तरतम्यात् अन्त्यबाधे इति पक्षे तु अदयडिति विष्वग्देवयोः किम् अप्रत्ययग्रहणं किम् तिरश्च इति परं नित्यं च नुमं धातोरच्यत्वन्तस्य उगिदचामिति सूत्रे कुत्वस्याऽसिद्धत्वात् षत्वाऽपवादत्वात् प्रत्येकमिति व्याख्या० विषयः पृष्ठम् पं० नुम्ग्रहणं नुम्स्था० तक्षिरक्षिभ्यांण्यन्ताभ्यामिति अन्तरङ्गोऽपीडागमः सान्तमहत इत्यत्र अस्य सम्बुद्धौ हलन्तस्त्रीलिते। निपातनाद्दलोप० किन्नन्तत्वात्कुत्वेन द्यौरिति चतस्त्र इति सर्वावदिति अमूभिरिति हलन्तनपुंसकलिङ्गे दत्वमिति उत्तरपदत्वे चेति रत्वरुत्वयोरसि० तदन्तस्यापि रुत्व० इह हल्यादिलोपे तस्याऽसिद्धत्वात्० असृजः पदान्ते कु० यद्वा व्रश्चेति सूत्रे अल्लोपस्य स्थानिब० गवाक्शब्दस्य नचेह चयोद्वि० अचाक्षिभूतानीति नित्यात्परादपि नुमः अव्यये। यस्मात्सर्वा विभक्तिरिति कृयोमान्त० अथ विहितविशेष. यद्यप्यव्ययसंज्ञायां आग्रहणव्यर्थम० लिङ्गत्यादि स्त्रीप्रत्यये। अजाद्युक्ति षो अजादिभिः स्त्रीत्व० शुद्राचामहत्पूर्वा वन इति सामान्यग्र० प्रत्ययग्रहणे यस्मात्स. ८२ २ ९१ Aho! Shrutgyanam
SR No.009875
Book TitleFakkika Ratna Manjusha
Original Sutra AuthorN/A
AuthorKanaklal Thakur
PublisherHarikrishna Nibandh Bhawan Benaras
Publication Year1932
Total Pages280
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy