SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका । . . ० ०० ० ० १३ विषयः पृ. पं० विषय पृ० पं० (दिवादिप्रकरणे ) यत्र द्विरुक्ताविति । १०५ २३ ज्ञाजनोर्जा १०० अदन्तत्वसामाणिज्वि० १०५ २७ पुषाद्यङपवाद इति १०० परत्वाद्वृद्धौ सत्यां टिलोपः १०५ ३५ पुषाद्यङपवादो० १०० वृद्धेर्लोपो बलीयाम् योगविभागसामर्थ्या. [ण्यन्तप्रक्रियायाम् ] बभूथाततन्थेति १०० १८ ( स्वादिप्रकरणे ) . अचीचकासदिति । १०६ १४ श्रन्थिग्रन्थिदम्भिस्व० १०० २० नचाग्लोपित्वाद्वयोरप्य. १०६ १८ इदं कित्वं पिदपिद्वि० १०० २४ सम्प्रसारणं तदाश्रयं च० १०६ (तुदादिप्रकरण ) बहिरङ्गोऽप्युपधाह्रस्वो० १०७ स्थानषष्ठीनिर्देशा० १०१ ४ उपदेशे दकारोपध इत्यादि० १०७ १९ कितिरमागमं बाधित्वा १०१ १२ | लि ई इति ईकारप्रश्ले० १०७ १३ द्विहलपहणस्यानेकहलुपल० १०१ १७ भयग्रहणं धात्वर्थोपल. १०७ १५ म्रियते लिडोश्च १०१ २४ विस्मापयन्विस्मितमा० १०७ १८ स्पृशम्शेति १०२ ईय॑तेस्तृतीयस्यति १०७ २७ अन्तरङ्गत्वादियङिति । १०२ ७ निवृत्तप्रेषणाद्धातोरिति १०७ (रुधादिप्रकरणे ) (सन्नन्तप्रक्रियायाम ) जश्त्वं ष्टुत्वमित्यादि. १०२ १२ कर्मणः किमिति १०८ ( तनादिप्रकरणे ) । सनः षत्वस्यासिद्ध. १०८ १४ संज्ञापूर्वको विधिरनित्यः १०२ २१ कथमुद्दिधीर्षुरिति १०८ १९ पूर्व धातुरिति । १०२ २५ एज्विषयाभावादिति १०८ २ सम्पूर्वस्य क्वचिदभूषणेऽपि १०३ ५ हल्ाहणं जातिपरमिति १०८ २ (क्रयादिप्रकरणे ) इह नित्यमपि द्वित्वं गुणे. १०८ ३२ अवष्टभ्नोति । १०३ ९ कृतदीर्घस्य मिनोतेः १०९ १८ दीर्घनिर्देशसामर्थ्यान्न० १०३ १३ ननु ऋधातोः सनि १०९ २३ (चुरादिप्रकरणे) च्छवोः शूडिति तेषामिह प्रहणं प्रपञ्चार्थ. १०३ स्थादिष्वभ्यासनेति चिन्तेति पठितव्ये १०३ २५ [यङन्तप्रक्रियायाम्] एतच्च ज्ञापकं सामान्यापेक्ष .१०४ ८ ११० १३ विशेषापेक्षामिति । १.४ १९ । धातोः किमिति यत्तु इदित्करणाद्यन्त्रतीति १०४ २३ यस्येति संघातग्रहणमि० ११० द!िच्चारणं णिचः पाक्षिकत्वे. १०४ २६ यकारपररेफस्य न ११. ३ इररारामपवाद इति १०४ २७ दीर्घोऽकितः ११० १९ अल्लोपस्य स्थानिवत्त्वा० १०४ कौटिल्य एवेति ११० ३४ ओः पुयणजीति १०५ __९ अकित इत्युक्तेर्न दीर्घः १११ ___ २० 9 M Aho! Shrutgyanam
SR No.009875
Book TitleFakkika Ratna Manjusha
Original Sutra AuthorN/A
AuthorKanaklal Thakur
PublisherHarikrishna Nibandh Bhawan Benaras
Publication Year1932
Total Pages280
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy