SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ १० १७ ३४ | ५२ २८ ५६ २४ O २० ३० ४० ५० ६० ७० ८० १०४ | १२२ | १३९ ૪૮ १६ ० ० १०० ग्रहस्पष्टाधिकारः । दशाधकानि ( दहाई ) | १७४ ४० ६८ ५२ O ८७ २० २०० • O ३४९ २० O शताद्यङ्कानि ( सैकड़ा ) | ३०० ० ५२४ ९० ४४ १२ ० Aho! Shrutgyanam १५७ अ. क. वि. दिनगण अंश कला विकला ७५ O दिन गण बुधशीघ्र विधिःअष्टाष्टशेषः खखरामनिघ्नः पक्षाक्षिभिस्सोम सुतस्यशीघ्रम् ॥ १ ॥ सं० टी० - अहर्गणोऽष्टाष्टशेषः ततः खखरामनिमः शतत्रयेण गुणितः पक्षाक्षिभिर्द्वाविंशतिभिर्भजेत् ( शास्त्रान्दागत शीघ्र युक्तेसति ) सोमसुतस्य बुधस्य शीघ्रं भवति ॥ १ ॥ भा० टी० - अहर्गण में ८८ का भागदेने से जो शेष बचे उसको ३०० से गुणि २२ का भागदेने से जो लब्ध मिलै
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy