SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ भास्वत्याम् । हुआ, इसमें सूर्य के ध्रुवा ५ ॥ २३ । १३ को युत किया तो अंशादि मध्यम सूर्य ८६४ । २३ । ५३ हुआ । इसी प्रकार से सब ग्रहों को बनाकर वीज देशान्तर का संस्कार करने से वीज देशान्तर संस्का रित मध्यम ग्रह होते हैं । सङ्क्रान्तिविधि:-- शत तत्वं शताई च पादोनं क्रमशस्त्रिधा। हिहीनं चाब्दगुणितम् रवेस्सङ्क्रमणं भवेत् ॥ १७॥ पुनर्दिनिघ्नाब्दनगेषुचन्द्र लब्धं च घट्यादिषु युक्तमेतत् । रेखान्तरेणाघ्रियुतोन पूर्वे परोऽथ मेषे खकृतिश्च देवे ॥१८॥ इति श्रीमच्छतानन्दविरचितायां भास्वत्यां पञ्चाङ्गस्पष्टा धिकारस्तृतीयस्समाप्तः ॥ ३ ॥ सं.टी.-शततत्वं शताई पादोनं कमशस्त्रिधाब्दगुणितं शताप्तं जातं वाराघं सप्ताधिकं सप्ततष्टं द्विहीन घट्याचं भवन्ति, पुनर्दिनिनाब्द नगेषुचन्द्रैलब्धमेतत्पूर्व घट्यादिषु युतमथ ख कृतिर्देवे च युक्तं रेखापरेणाप्रियुतोन पूर्वे परे-अर्थात् कुरुक्षेत्रात् पूर्वे देशान्तरेण युक्तं परे हीनं पुनः ख स्वक्षेपकाङ्केन युक्तं मेषादि सङ्क्रान्तिर्भवति॥१७॥१८॥ Aho! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy