SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ पञ्चाङ्गस्पष्टाधिकारः। | २० २१ २२ २३ २४ २५ २६ २७ २८ संख्या २१३ २२२ २३० २३५ २३९ २४१ २४२ २४३ २४३ खण्डा चन्द्रगति विधिःभुक्तिर्नवत्यान्वितभोग्यामिन्दोः । . सं. टी.-इन्दोश्चन्द्रस्य खण्डान्तरं नवत्यान्वितं युक्तं भुक्तिर्भवति ॥ भा० टी० -चन्द्रमा के खण्डा के अन्तर में ९० को युक्त करने से चन्द्रमा की गति होती है । उदाहरण-चन्द्रमा के खण्डा का अन्तर ४ है, इस में ९० को युक्त किया तो चन्द्रमा की गति ९४० हुई ॥ तिथि विधिःअर्कोनचन्द्रातिथयः खनन्दैः। शेषोन खाङ्काङ्गगनाङ्गनिघ्नाद् भुक्त्यन्तराप्ता घटिका भवन्ति ॥१२॥ सं० टी०-अर्कोनचन्द्रात खनन्दैलब्धंशुक्लपतिपदादयोगत तिथयो भवन्ति, यदा चन्द्राद्रविन्शुयति तदा भगणं दत्वा शोधयेत्, शोधने यत्र शून्यं भवेच्छेषं Aho! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy