SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ स्पष्टाधिकारः । अथ पञ्चाङ्गस्पष्टाधिकारः । दिनगणानयनविधिः त्रिंशद् गुणा मेषमुखार्कमासा दिनरसमेता ऋतुवासरोनाः । युवृन्दमेतन्नगभक्तशेषम् ४१ वारा भवन्त्यब्द मुखादि नाथात् ||१|| चन्द्राश्विवह्नियुगभृतरसाश्वतर्क षड् वाणभूतविषयाश्च यथा क्रमेण । मेषादिराशिषु खरामगुणेषु देया भास्वत्यहर्गण इनांशकसंयुतः स्यात् ॥२॥ सं०बी० - दिनगणः शून्यं तस्मात् तृतीय तिथिमारभ्यपरमसंक्रान्तिपर्यन्तं मेषस्तदारभ्याग्रिमसंक्रान्ति पर्य - न्तं वृष इतिप्रकारेणाग्रेऽपि ज्ञातव्याः सौरमासा, ते मेषमुखार्क मासाः मेषादि सौरमासाः त्रिंशद् गुणाः कार्यास्तवक्षमाणमासस्य गतेनांशैर्गतदिनैः समेताः सहिताः कर्तव्यास्तेषु मेषाद्यर्क मासेषु चन्दाश्विवह्नियुगभृतरसाश्वतर्कषड्वाणभूतविषयाश्च यथाक्रमेण योज्याः, तत्र मेषे १ वृषे २ मिथुने ३ कर्के ४ सिंहे ५ कन्यायां ६ तौलिके ७ वृश्चिके ६ धनुषि ६ मकरे ५ कुम्भे ५ मीने ५ योजिते सति भास्वत्यर्गणो भवति । मेषादिराशिषु मेषादि Aho! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy