SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३० भास्वत्याम् ९ १० ११ १२ १३ १४ १५ १६ शेष ३६६४०७ ४४७ ४८८ ५२९ ५७० ६१० २५ ८ ५१ ३४ १७ ० ४३ | ३४ २६. १७ ९ ६५१ अंश ४२ २५ | कला ५१ | ४३ | विकला 32 ० १७ १८ १९ २० २१ २२ २३ २४ शेष ६९२ ७३२७७३ ८१४८५५ ८९५९३६९७७ अंश ५१ | ३४ | १७ ४३ २५ ८ कला ५१ | ४३ | ३४ | विकला ८ ३४ | २६ | १७ ० शास्त्राब्दागत स्पष्ट्रमध्यमग्रहाः । सू. चं. चं. क. रा. मं. बु.शी. वृ. शु.शी श. | ग्र. ३ ११५० २३६१ ५१३० ९०२ ४१२ ६६४ २६३ ५४ अं. २३ २१ ४३ २५ ५३ ३० १५ १४ ३९ १३ ४० २० ५२ ४९ २० O क. वि. ० भौमादि ग्रहणां वीजविधिः शास्त्राव्दपिण्डाद् गुणितात्कुजादेस्यम्बराक्षीषुकुखेषुवेदैः । लब्धं क्रमेणाष्टशतैः फलं यचन्द्राष्ट तत्त्वाब्धि शशाङ्क शिष्टम्॥७॥ इति श्रीमच्छतानन्दविरचितायां भास्वत्यां ग्रहभुवाधिकारो द्वितीयः ॥ २ ॥ सं० टी० - शास्त्राब्दपिण्डात् पञ्चधास्थाप्यात् क्रमेण सूर्य्यम्बराक्षीषुकुखेषुवेदैर्गुणिताद् अष्टशतैर्यव Aho! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy