SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ भास्वत्याम् शेषाङ्काः। ४ । ५ ६ ७ | ८ शेष ७५० ७५५/३०६ | ३०१ १०५१ ६०२ १५३ ९०३ ४५४ ४ । अंश | ५१ २९ । ६ ४३ | २० ५८ कला ३२ ४८ ४ २०३६ ५२ ८ विकला | १२ १३ १४ १५ १६ । शेष |१०५६ ६०७ ५८/९०८४५९ ९ अंश ५६ | कला २४ ४० | ५६ / १२ २८ ४४ १७ | विकला १७ १८ १९ २० २४ शेष ९१३/४६४ १४ अश कला २५ | विकला मध्यमशनिटुवविधिःखवेदनिनोऽब्धिनवेषु युक्तः। शनिदेशघ्नात् सहितश्च शनः ॥६॥ सं० टी०-अब्दपिण्डः खवेदनिम्नः कार्योऽब्धिनवेषुयुक्तः पुनरब्दापण्डाद् दशनाद् दशभिर्गुणिताच्छक्रैश्चतुर्दशभिर्भजेत् यल्लब्धमंशादिः तेनाधिकः कर्तव्यः, (अत्रापिद्वादशशतशेषितः) मध्यमशनिध्रुवो भवतीति॥६॥ भा० टी०-शास्त्राब्द को ४० से गुणिके उसमें ५९४ युक्तकरै, फिर शास्त्राब्द को १० से गुणा कर के १४ का भाग देने से Aho ! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy