SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १५८ भाखत्याम् । श्रीमाञ्चतानन्द इतीदमाह सरस्वतीशङ्करयोस्तनूजः ॥४॥ इति श्रीमाञ्छतानन्द विरचितायां भास्वत्याः परिलेखाधिकारोऽष्टमः ॥ ८ ॥ सं० टी० - सरखती शङ्करयोस्तनूजः श्रीमाञ्छतानन्द इति खखाविवेदोपगते युगाब्दे श्रीपुरुषोत्तमस्य सूर्यस्य दिव्योक्तित इदमाह ||४|| भा० टी०. सरस्वती शंकर के पुत्र जो श्रीमान् शतानन्द वह श्री सूर्य भगवान् की दिव्य उक्ति से ४२०० युगाब्द (शाका १०२९) में इस भास्वती पुस्तक को बनाया ॥४॥ इति श्री ज्योतिषीन्द्रमुकुट मणि श्री६छत्रधर सूरिसूनुना गणकमातृप्रसाद विरचितायां माखत्याः छात्रबोधिनीनाम टीकायां परिलेखाधिकारोऽष्टमः ॥ ८ ॥ श्री १०८ सांकृत्य कुले मनीषि मुकुटो विश्वेश्वरोऽभूत्ततः श्री १०८ कालीचरणोऽङ्ग दर्शन बुधो सधर्म वेत्ता ततः । श्री ६ मच्छत्रधराद् धरैक गणकान्मातृ प्रसादोऽस्तियस्त्र्यग्नीभेन्दु सच्छके व्यरचयत् टीकां शिवमीतये ॥ १ ॥ पश्चाङ्ग रचना क्लेश निश्शेषकरणोन्मुखी । कृता मातृप्रसादेन भास्वत्यां छात्रबोधिनी ॥ २ ॥ समाप्तेयं भाखती । Aho! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy