SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १५० भास्वत्याम् । अथ परिलेखाधिकारः । शरादेरङ्गुलादि मानविधिःमानं शरादेस्वनतस्य पञ्चभागोनदिक् शेषहताङ्गुलाद्याः । चन्द्रार्कमानागुलसंगुणा सा खखागभक्ता वलनाङ्गुलानि ॥ १ ॥ सं० टी०-खनतस्य पञ्चभागोन दिक्शेषो हरः भाजकः स्यात्, शरादेः शेषहृताङ्गुलाद्याः मानं स्यात्, चन्द्रार्कमानाङ्गुल संगुणा सा खखागभक्ता वलनाङ्गुलानि भवेयुः ॥ १ ॥ “ग्राह्योनखण्डारस संगुणाच्चखपञ्च युक्खण्ड फलंविमर्दम् । हीनंधनं पवणिचन्द्रभानोर्निमीलकोन्मिलन कौभवेताम् ” ॥ " स्फुट तिध्यावसाने तु मध्यग्रहणमादिशेत् । स्थित्यर्द्धनाडिकाहीने ग्रासं मोक्षं तु संयुते ॥ १॥ निमीलनोन्मीलनाद्ये भवतां सफल ग्रहे । तद्वदेव च मर्दार्द्ध नाडिकाहनिशं युतमिति” ॥२॥ भा० टी० - नत के पश्चमांश को १० में हीन करने से हर ( भजक) होता है, इसका चन्द्र ग्रहण में शर-चन्द्रमान - राहुमान और ग्रास में भाग देने से, और सूर्य ग्रहण में शर- सूर्यमान चन्द्रमान और ग्रास में भाग देने से शरादिकों Aho! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy