SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ सूर्यग्रहणाधिकारः। १४३ अथ सूर्यग्रहणाधिकारः। लम्वनविधिः। नताद् दशघ्ना जिनयुक् नताप्तम् तल्लम्वनं तेन युतं नतं च । तत्खाङ्क निनोन युतस्य भानोः प्राचीप्रतीच्योश्च शरःप्रसाध्यः॥१॥ सं० टी०-पूर्वानीत प्रकारेणानीतं नतं स्थानद्वये स्थाप्यमेकत्रदशन्नान्नतात, अन्यत्रजिनयुक् नताप्तं चतुर्विशति युतेन नतेन प्राप्तलब्धं लम्वनं, एवं पुनः पुनः कृतेसति स्थिरलंवनं भवति, तत् स्थिरलंबनं तेननतं युत खाङ्कनं पर्वान्तसंस्कृत हिन्न रवौ सौम्यनतत्वात् खानिन्नेन नतेन हीनं याम्यनतत्वाद् युक्तं भचक्राप्तादिक्रियाभिः प्राचीप्रतीच्योः शरः प्रसाध्यः चेति ॥१॥ "तत् खाङ्क निन्नेतु ऋणेऽधिकेऽकादशतनाकृतयश्चदेया। तत्खाङ्कहीनादथ चाहीनाच्छोध्यःशरो दृग्गुणितं यदल्पः"१ भा० टी०- नतको दो जगह धर के एक जगह के नत को १० से गुणै उसमें दूसरे जगह रक्खे हुए नत में २४ युक्त कर के भाग देवै तो प्रथम लम्बन होता है, अब प्रथम लम्बन में नत को युतकरके दो जगह धर कर एक जगह १० से गुणा करके उसमें दूसरे जगह २४ को युत करके भाग देने से फल Aho ! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy