SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ग्रहस्पष्टाधिकारः। १०१ अवनिजादिकानां भौमौदीनां पादोनदृग् , रामधनौ, खमेघौ त्र्याब्दौ खसप्तौ मध्यमा भुक्तिरस्ति ॥१२॥ भा०टी० - सूर्य की ७ । • चन्द्रमा की ९० । • केन्द्र की १०० । १ राहु की ०।२४ मंगल की । । ४५ बुध की ३ । १७ गुरु की ० । १७ शुक्र की ३ । १७ शनि की ०।७ मध्यम गती है ॥ १२ ॥ मध्यम भुक्ति चक्रम् । सू. चं. चं. के. रा. | मं. वु. . 6 १ | २४ ४५ १७ शीघ्र गतिःत्रयोघना विश्वइभानलौ च त्रयोघनाः पञ्च नखा गुणाब्दाः । कुजादि शीघ्रस्य च भुक्तयः स्यु रुक्ताः स्मृतीशैर्गणित प्रवीणैः ॥१३॥ सं० टी०-स्मृतीशगणित प्रवीणैः कुजादि मङ्गलादि शीघ्रस्य भुक्तयश्च त्रयोधना, विश्वइभानलौ, त्रयो. घना, पञ्चनखा, गुणाब्दाः स्युरित्युक्ताः कथिताः ॥१३॥ 'शनैश्वराचार्य महासुतानां शैन्ध्रागतिः स्यातत्रिघनाकलाद्याः विश्वाष्टिरामाशशिजस्य शैन्ध्री शुक्रस्य शैन्ध्री शरपूर्णदत्रा"१॥ भा०टी०--धर्म शास्त्र के ज्ञाता गणित में कुशल ऐसे Aho ! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy