SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ भास्वत्याम् । दशाघकानि ( दहाई )। ४० | ५० दिनगण. vr अंश कला | १६ विकला शताद्यङ्कानि (सेकड़ा)। २०० दिनगण. अंश कला विकला । शुक्र शीघ्रविधिःवेदा हतोऽधोगुण भागयुक्तः सितस्य शीघ्रं सहितः खशकैः॥२॥ सं० टी०-वेदाहतश्चतुभिर्गुऽणीतो दिनगणोऽधः स्थानद्वये स्थाप्यः-एकत्र गुणाप्तः त्रिभिर्भजेल्लब्धमंशादिरन्यत्र द्वितीय स्थाने युक्तः, पुनर्दिनगणात् खशकैः प्राप्त फलेन सहितो युक्तः (शास्त्राब्दागत ध्रुवके युक्ते सति) सितस्य शुक्रस्य शीघ्रं भवति ॥२॥ Aho! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy