SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ॥ श्री अर्जुनपताका ॥ वर्जितं थोसामिति स्तंभयामिकेन कृत्वा त्रिसंवातेन सिताऽभ्रक हरितालंकारत्रयाणां योगेन तथौषध समवायेन जारणा स्वेदन विधि विधास्यामि । कथंभूतं जिनं तीर्णसंगं मृतसप्तगुणवंगोत्तीर्ण । एतावता - श्वेते दर्शिता अधुनापीतविधिमाह महावीरंमहे ममक्षाकं हा हारकंवी कृष्नाऽभ्रकरसमित्यर्थः शेषा औषध्या समाना ॥ १ ॥ सुकुमाल धीरसोम । रत्तकसिपंडुरानिकेया ॥ सीअंकुस गभीरु । जलथलमंडणातिणि ॥ २ ॥ आम्नाय ॥ सुकु. नाइणिधार नाइ सोमासोमवल्ली त्र्यं रत्तरत्त दुग्धिका बहुफलि कचनिका 'पांडुरी देवदाल' सिंगबेरकं पंचकरि लघुरिंगणी लांगलिका कुसग्रह अहिवरबीजानि भीरुसंकोइणि 'लज्जलु जलमंडिका ' जलच ताद्रशी नभमंडपिका थल अंगवती ॥ २ ॥ नचयंतिवीरलीलं । हाउंजे सुरहिमत्त पडिपुण्णा || पंकयगईंगचंदा | लोअणंचंकमिअंमुहाणं || ३ || १२७ आम्नाय इदानी रोचनक्रमेण उद्यात विधिमाहा पंकयगगनं । गदं मत्तनागं चंद्रतारं हेमं वा त्रयमपि रोचनमित्यर्थः तथाक्रामणं । तथेोदूघाटनमित्यर्थः ॥ ३॥ एवंवीरजिनिंदो | अच्छर गणसंघसंधुओभयवं ॥ पालित्तयमइमहिओ । दिसउ खयं सव्वदुरिआणं ॥ ४ ॥ आम्नायः यदुकं तारहितारु सुवर्णदस्स सुवणिसूओ रेव नहू बज्झई अि काम बेदुघाड एडनाई दवि करणहोई सराइ एवं कृत्वा जिनिंदो अच्छरगण इति अम्ल वर्गः वरगणइति क्षारवर्गः गणः संवइति समुदायेन एभिः संधुओ संस्तुत्य स्तंभितेत्यर्थः भगवान् सेंद्र पुज्योभवति कमकृद् भवति । पालियमय महिओ महितः परिकर्मितः दिशतु क्षयं सर्व दुरितानामित्यर्थः असणे इअ नतलोन निम्मलोहो इ सद्दणा रहिओ सारण रहिओ पसरं अकामिओ नेअ कमइ लोहेस्तु ॥ ४ ॥ स्तोत्रार्थः ॥ इति श्रीपालित्तयकृत स्तोत्र: हेमकल्प स्वोपज्ञावचूरी समाप्तो ॥ संवत १६६३ परसे नकल किया. Aho! Shrutgyanam
SR No.009872
Book TitleAnubhutsiddh Visa Yantra
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMahavir Granthmala
Publication Year1937
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy