SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीअर्जुनपताका ॥ ९९ छे. [ अर्थात् जेम १५ ना यंत्रो विचित्रगति वाळा दर्शाव्या तेम २० ना यंत्रो पण विचित्र गतिवाळा होय ओम जाणवू ] जेथी अक विदिशिगतिमां अंक न्यून होय (१९ वा १६ ना बदले जेम १५ होय) अथवा अधिक होय [१५ ना बदला १६ होय अथवा १९ होय ] तो पण तेमां कोई प्रकारे दोष नथी अम जाणवू. चंद्रांभोनिधिवाणाः षण-मुनयो वसवो दिशः॥ एवं पाठेपिसूत्रार्थः । साधनीयोनया दिशा ॥४८॥ अर्थ:-तथा चंद्र-१ अंभोनिधि-४ [ वा ७] बाण ५ षण्=६ मुनि-७ वसु-८ दिक्=९ अवा पाठथी पण सूत्रनो अर्थ [ पद्मा काव्यनो अर्थ ] आ रीति सिद्ध करवो [ ते कहेवाय छे] ॥४८॥ भू विश्व १३ क्षण चंद्र १६ चंद्र पृथिवी११ युग्मैक १२ इति इश १ उदग् २ वायु ३ वरुण ४ स्थान चतुष्टये अंकैः पुरित संख्या क्रमादिति ११-१२१३-१६ इत्यकक्रमात् शेषाः १४-१७-१८-१९ एतेका यथायोगं स्थानेषु धार्याः तत्रापि वाणषण् इति संज्ञया ११ तत्संमुखे १९ पुनः १२ संमुख कोशे १८ पुनः १३ संमुखकोशे १७ पुनः १६ संमुखा १४ इत्युत्क्रमादक न्यासः अत्रपंचदशांकः पंचकषङ्कयोः सावयात्षोडशांकेंतर्भाव्यः एवं अष्टषुस्थानेषु पूरितेषु मध्य दिशोदशइत्यतोयंसूत्रार्थः संपन्नः चंद्रेनयुक्ताः अंभः जलंकूप १ नदी २ तटाक ३ आकाश ४ स्थानभेदाचतुर्धा यद्वा अंभः शद्वेन जलं तस्यस्थानं समुद्राश्चत्वारः निधयो नव बाण ५षमुनय सप्त वसवोष्ट तान्मध्ये दशखेचरा गृहास्तेषां इशानादिदिक्षु इमान्मंत्रान् रहस्यानि ध्यायामीति 'मंत्ररहस्य वार्तायाभित्यमरः' नतु मंत्रान् पाठरूपाक्षर मंत्रान् इतिअत्रध्यानाधिकारेण यंत्र लक्षणरूपध्यानाव लंबनात् पदस्थध्यानात् रूपध्यानस्याधिक्यात् एतेन 'चंद्राभोनिधि बाणषणमुनि वसून्' इतिपाठसिद्धिः एवंअन्यत्रापि भावनीयं अर्थः-भू विश्व-१३, क्षणचंद्र=१६, चंद्रपृथ्वी ११, युग्मैक=१२ मे चार अंकस्थानोने अनुक्रमे ईशानकोण-उत्तरदिशा-वायव्यकोण-अने पश्चिम दिशा ओ चार दिशाना कोठामा स्थापवा. संख्याना क्रमथी अंक Aho I Shrutgyanam
SR No.009872
Book TitleAnubhutsiddh Visa Yantra
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMahavir Granthmala
Publication Year1937
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy