SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ कोटिशतं द्वादश चैव कोट्यो लक्षाण्यशीतिस्त्र्यधिकानि चैव। पंचाशदष्टौ च सहस्रसंख्यामेतश्रुतं पञ्चपदं नमामि ॥ अरहंतभासियत्थं गणहरदेवेहिं गंथियं सव्वं। पणमामि भत्तिजुत्तो, सुदणाणमहोवयं सिरसा॥ अक्षरमात्रपदस्वरहीनं, व्यञ्जनसन्धिविवर्जितरेफम्। साधुभिरत्रममक्षमितव्यं, को न विमुह्यति शास्त्रसमुद्रे। दशाऽध्याये परिच्छिन्ने, तत्त्वार्थे पठिते सति। फलं स्यादुपवासस्य, भाषितं मुनिपुङ्गवैः॥ तत्त्वार्थसूत्रकर्तारं, गृद्धपिच्छोपलक्षितम्। वन्दे गणीन्द्रसंजातमुमास्वामिमुनीश्वरम्॥ जं सक्कई तं कीरइ, जं च ण सक्कई तहेव सद्दहणं। सदहमाणो जीवो, पावइ अजरामरं ठाणं॥ तवयरणं वयधरणं संजमसरणं च जीवदयाकरणम्। अंते समाहिमरणं चउविह दुक्खं णिवारेई॥ ॥ इति तत्त्वार्थसूत्रापरनामतत्त्वार्थाधिगमे मोक्षशास्त्रं समाप्तम् ॥ . . . . . . . . . . . . . . . . . . . . . . . . 151
SR No.009870
Book TitleTattvartha Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijay K Jain
PublisherVikalp
Publication Year2012
Total Pages177
LanguageHindi, Sanskrit, English
ClassificationBook_Devnagari, Book_English, & Tattvartha Sutra
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy