SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ . .. इपिसमेलम् प्राणिनां समेतानां यमाम तदनेन पुल्लिन भवति । इयं श्रेणिः शिल्पसमूहा, इयं परिक्त शिसमुदायः। धान्यानां यत्राम पुल्लितं भवति । शालिव्रीहिः तिला। रात्रिशब्दः समासान्ताच्प्रत्ययो गृखते। सोसमाहारे वर्तमानः पुल्लिङ्गे भवति । अहवरात्रिबेति विगृह्य "अहःसर्वेकदेशसङ्ख्यातपुण्याच रात्रेः (५-४-८७) " इति टच्यत्ययः। “यस्येति च (५-४-१४८)" इति टिलोपः। “अहोरात्राविमौ पुण्यौ" सर्वरात्रः पूर्वरात्रः मध्यरात्रः वर्षारात्रः दीर्घरात्रः । समाहार इति किम् ? अहोरात्रं विरात्रं त्रिरात्रं पञ्चरात्रम । विगुरपि पात्राद्यन्त इति नपुंसकता। दुन्दुभिरनक्षे । दुन्दुभिशब्दः अनक्षेऽभिधेये पुल्लिङ्गो भवति । दुन्दुभिः भेरीविशेषः विषं चोच्यते-अनक्ष इति किम् ? । इयं दु. न्दुभिः अक्षम्-उक्तं च-" दुन्दुभ्या किल तत्कृतं पतितया यद्रौपदी हारिता"। अन्थिकलिकेलिबलिगिरिदृतिराशिं च मौलिकुक्षिपाण्यङि। अञ्जलिहाहाहूहूसङ्केतवातपोतपताः ॥ १७ ॥ प्रन्थिप्रभृतयः शब्दाः पुल्लिङ्गा भवन्ति । अयं ग्रन्थिः प्रसिद्ध एव । कलिः कलहः युगं च,केलिः परिहासः,बलिः उपहारः, गिरिः कन्दुकः,दृतिः चर्ममयो जलाधारः, राशिः पुनः। चशब्दः प्राण्यङ्गामाण्यङ्गयोर्विभागाथः । तेनेह ग्रन्थ्यादिपठितो वलिशब्दोऽप्राण्यङ्गः पुल्लिङ्गो भवति ।प्राण्यअस्तु स्त्रीलिङ्गो भवति । इयं वलिः वली । मौलिः शिरश्चूलिका इति । कुक्षिराहाराधारः, पाणिः हस्तः, अडिः पादः, अञ्जलिः करविन्यासः । हाहाहू गन्धर्वो । सङ्केतः प्रसिद्ध एव । व्रातः सङ्घाता, पोतः यानपात्रं, पुतः स्फिक। सङ्केतादीनां तान्तत्वान्नपुंसकत्वं प्राप्तम्। पुल्लिङ्गार्थ वचनम् ।। स्तनवातायनहायनजनौदनाभिजनफेनवेमाश्म । श्लेष्मोष्मपाप्मयक्ष्मात्मवर्धमेद्राश्च मन्त्रयुताः ॥ १८ ॥ एते स्तनादयः पुल्लिङ्गा भवन्ति । अयं स्तनः कुचः, वातायनो गवाक्षः, हायनः संवत्सरः, जनः लोकः, ओदनः तण्डुलपाका, अभिजनः कुलीनता, फेनः जलविकारः, वेमा तन्तुवायोपकरणः, अश्मा पापाणा, श्लेष्मा कफा, ऊष्मा उष्णत्वं, पाप्मा पाप, यक्ष्मा क्षयरोगा,
SR No.009866
Book TitleLinganushasana
Original Sutra AuthorN/A
AuthorChimanlal D Dalal
PublisherCentral Library
Publication Year
Total Pages33
LanguageMarathi
ClassificationBook_Other
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy