SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ . .. इतिसमेतम् . अईहरीतकी । दल इति किम् । सोमस्या:सोमाई।अत्रापशब्द एकदेशवचनः । अत एव " अर्ध नपुंसकम् (२-२-२) " इत्येष समासो न भवति । सारशब्दः न्यायादनपेते । इदं साई न्याय्यम् । तथा “सारंच तत्सङ्गहश्च सारसङ्गहः" इति ।न्याय्य इति किम् ? । अयं सारः प्रधानम् । मित्रशब्दः सुहृदि सख्यौ । इदं मित्रं सखेत्यर्थः । मुहदिति किम् ? । अयं मित्रः रविः । मरुविशेषाभिधानत्वात् पुल्लिात्वं । मित्रशब्दस्य । शेषाणामदन्तत्वात् पुल्लिङ्गता। कुहकं चिबुकं लिङ्ग क्रकचं बीजं ललाटशृङ्गाटम् ।। वटपिटलोष्टकरोटं पीठं पृष्ठं च कुठं च ॥९॥ कुहकादीनि नामानि नपुंसकानि भवन्ति । एषामप्यदन्तत्वात् पुल्लिङ्गं प्राप्तम् । इदं कुहकम् आश्चर्य, चिबुकं हनुः, लिङ्गं मेः चिहं च, क्रकचं करपत्रं, बीजमडुरं प्रकृतिः । ललाटं प्रसिद्धमेव । शृङ्गाट त्रिकोणं, वटं वटकं, पिटं पिटकं, लोष्टं मृत्पिण्डखण्डं, करोटं करोदकं, पीठं स्थापनम् । पृष्ठं प्रसिद्धमेव । कलं त्वद्गोषः, द्रव्यविशेषश्च । कुण्डाण्डमाण्डकारणशरणमृणषणमुष्णतीर्थोक्थम् ।। गुदद्वन्दकुसीदानि श्राद्धाने रत्नचिह्ने च ॥ १०॥ कुण्डादीनि नामानि नपुंसकानि भवन्ति । इदं कुण्डं प्रसिद्धमेव । अण्डं जन्तूनां कललाधारः । भाण्डं द्रव्यं भाजनं च, कारणं हेतुः, शरणं गृहावस्थानं तत्परता च, ऋणं देयद्रव्यं, क्षुणं विकलता,. उष्णमातपः, तीर्थ जलावतरणं पुण्यप्रदेशच, उक्थं सामवेदः, गुदं पायुः, वृन्दं सङ्घाता, कुशीदं विज्ञानं वणिज्यादि च, श्राई विधिपूर्वकं ब्रामणानां भोजनम् , अलमोदनानि । रस्नं प्रसिद्धमेव । चिह्न लिङ्गम् । ' रूपं तल्पं शिल्पं समीपकूर्पोडपान्तरीपाणि । .. बिम्बकुटुम्बे कुलमसिमेमयुग्मगुल्मं च ॥११॥ ..रूपादीनि नामानि नपुंसकानि भवन्ति रूपमाकृतिः, तल्पं शयनीयमदाराब, शिल्पं विज्ञानं समीपमासमता, कूपे झुबोर्मध्ये रोम, बहु प्लबः, अन्तरी जलमध्याभयं, बिम्बमाकृतिस्थानं, कुटुम्ब
SR No.009866
Book TitleLinganushasana
Original Sutra AuthorN/A
AuthorChimanlal D Dalal
PublisherCentral Library
Publication Year
Total Pages33
LanguageMarathi
ClassificationBook_Other
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy