SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Ashtapad Maha Tirth कोसलदेसं पच्छिमेण, पयागं उत्तरेण, कासिदेसस्स दक्खिणेणं, वज्झमज्झे दक्खिणेणं, मगहाणं उत्तरेणं, मग्गनईओ कटुंती सगराइवेण जण्हपुत्तेणं भगीरहकुमारेणं पुव्वसमुद्दमोआरिआ। तप्पभिइ गंगासागरतित्थं जायं । इत्थेव य पव्वए अट्ठ उसभसामिणो नत्तुआ, नवनउई वालु-वलिप्पमुहा पुत्ता य सामिण सद्धिं, एवं अट्ठतरसयं एगसमएण उक्कोसोगाहणाए अच्छेरयमूआ सिद्धालु। इत्थ पव्वए ससत्तीए आरोढुं जो मणुओ चेझ्याइं वंदए सो मुक्खं इहेव भवे पाउणइ त्ति सिरिवद्धमाण सामिणा सयं वण्णिओ एसो। तं सोउं भयवं गोअमसामी लद्धिनिही इमं नगवरमारूढो। चेइआई वंदित्ता असोगतरूतले वेसमणस्स पुरओ साहूणं तवकिसिअंगत्तणं वक्खाणंतो सयं च उवचिअसरीरो वेसमणस्स'अहो ! अन्नहावाई-कारि' ति विअप्पनिवारणत्थं 'पुंडरीयज्झयणं' पण्णविंसु। पुंडरीओ किल पुट्ठसरीरो वि भावसुद्धीए सव्वट्ठ सिद्धिं गओ। कंडरीओ उण दुब्बलदेहो वि सत्तमपुढवीए । तंच पुंडरीअज्झयणं वेसमणसामाणिएणं अवधारिअं गोअममुहाओ सोऊणं। सो अ तुंबवणसन्निवेसे धणगिरिपत्तीए सुनंदाए गव्भे उववज्जिअ दसपुव्वधरो वइरसामी जाओ। अट्ठावयाओ ओअरमाणेणं च गोअमसामिणा कोडिन्न-दिन्न-सेवालितावसा त्तिउत्तर-पनरससयसंखा दिक्खिया। ते खलु जणपरंपराए इत्थ तित्थे चेइअवंदगो सिवं इहेव पावइ त्ति वीरवयणं सुच्चा पढम-बीअतइअमेहलासुं जहासंखं कोडिन्नाइआ आरूढा अहेसि । तओ परं गंतुमचयंता गोअमसामिं अप्पडिहयमुत्तरंतं दटुं विम्हिअ पडिबुद्धा निक्खंता य। तत्थेव पव्वए भरहचक्कवट्टिपमुहाओ अणेगा महरिसिकोडीओ सिद्धाओ। तत्थेव य सुबुद्धी नाम सगर चक्किमहामच्चो जन्हुभाईणं सगरसुआणं पुरओ, आइच्चजसाओ आरब्भ पंचासलक्खे कोडिसागरोवमकालमज्झे भरह महारायवंससमुब्भूआणं रायरिसीणं चित्तंतरगंडियाए सव्वट्ठसिद्धिगई मुक्खगई च वाहरित्था। इत्थेव पव्वए पवयणदेवयानीयाए वीरमईए। चउवीसजिणपडिमाणं भाले सुवण्णमया रयणखचिया तिलया दिन्ना। तओ तीए धूसरीभवं जुगलधम्मिभवं देवभवं च लक्ष्ण दमयंतीभवे संपत्ते तिमिरपहयरावहारिभालयले साभाविअं तिलयं संजायं। इत्थेव पव्वए वालिमहरिसी कयकाउस्सग्गो ठिओ। अह विमाणखलणकुविएण दसग्गीवेण पुव्ववेरं सरंतेणं' तलभूमि खणित्ता, तत्थ पविसिअ एअंनिअवेरिणं-सह अट्ठावयगिरिणा उप्पाडिअ लवणसमुद्रे खिवामि त्ति बुद्धीए विज्जासहस्सं सुमरिता उप्पाडीओ गिरी। तं च ओहिनाणेण नाउं चेइअरक्खानिमित्तं पायंगुटेण गिरिमत्थयं सो रायरिसी चंपित्था। तओ संकुचिअगतो दसाणणो मुहेण रुहिरं वमंतो आरावं मिल्हित्था। तत्तुच्चिअ रावणु त्ति पसिद्धो। तओ मुक्को दयालुणा महरिसिणा पाएसु पडित्ता खामित्ता य सट्ठाणं गओ। इत्थेव लंकाहिवई जिणाणं पुरओ पिक्खणयं करितो दिव्ववसेण वीणातन्तीए तुट्टाए मा पिक्खणयरसभंगो होऊ त्ति निअभुआउलारूं कट्टितुं वीणाए लाइ। अब (एवं?) भुअवीणावायणए भत्तिसाहसतुट्टेण धरणिंदेण तित्थवंदणागएण रावणस्स अमोहविजया सतिरूवकारिणी विज्जा दिन्ना । तत्थेव पव्वए गोअमसामिणा सिंहनिसिज्जा चेइअस्स दक्खिणदुवारे पविसंतेण पढमं चउण्हं संभवाईणं पडिमाओ वंदिआओ; तओ पयाहिणेणं पच्छिमदुवारेसु पासाईणं अट्ठण्हं; तओ उत्तरदुवारे धम्माईणं दसण्ह; तओ पुव्व दुवारे दो चेव उसभ-अजिआणं ति। जं तित्थमिणमगम्मं ता फलिह वणगहणसमरवालेहिं । जलपडिबिंबियचेईअज्झयकलसाइं पि जं पिच्छे ।।१।। भविओ विसुद्धभावो पूआण्हवणाई तत्थ वि कुणंतो। पावइ जत्ताइफलं जं भावोच्चिअ फलं दिसइ ।।२।। भरहेसरनिम्मिविआ चेइअथूमे इहं पडिमजुते। जे पणमंति महंति अ ते धन्ना ते सिरीनिलया ।।३।। इअ अट्ठावयकप्पं जिणपहसूरीहिं निम्मिअं भाव्वा। भाविंति निअमणे जे तेसिं कल्लाणमुल्लसइ ।।४।। अष्टापदस्तवे पूर्व योऽर्थः संक्षिप्य कीर्तितः। विस्तरेण स एवास्मिन् कल्पऽस्माभिः प्रकाशितः ।।५।। Ashtapadgirikalp -6 78 -
SR No.009855
Book TitleAshtapad Maha Tirth 01 Page 088 to 176
Original Sutra AuthorN/A
AuthorRajnikant Shah, Kumarpal Desai
PublisherUSA Jain Center America NY
Publication Year2011
Total Pages89
LanguageHindi, Sanskrit, Gujarati
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy