SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Ashtapad Maha Tirth अग्निध्रसूनो भेस्तु ऋषभोऽभूत् सुत्तो द्विजः। ऋषभाद् भरतो जज्ञे वीरः पुत्रशताद् वरः।।३९ ।। सोऽभिषिच्यर्षभः पुत्रं महाप्राव्राज्यमास्थितः। तपस्तेपे महाभागः पुलहाश्रमसंशयं ॥४०॥ हिमाह्य दक्षिणं वर्ष भारताय पिता ददौ । तस्मात्तु भारतं वर्ष तस्य नाम्ना महात्मनः ।।४।। -मार्कण्डेयपुराण, अध्याय ४० पृ.१५० हिमा तु यद्वर्ष नाभेरासीन्महात्मनः। तस्यर्षभोऽभवत्पुत्रो मेरुदेव्या महाद्युतिः ।।३७।। ऋषभाद् भरतो जज्ञे वीरः पुत्रः शताग्रजः। सोऽभिषिच्यर्षभः पुत्रं भरतं पृथिवीपतिः।।३८ ।। -कूर्मपुराण, अध्याय ४१ पृ.६१ जरामृत्युभयं नास्ति धर्माधमौ युगादिकम् । नाधर्म मध्यमं तुल्या हिमादेशात्तु नाभितः ।।१०॥ ऋषभो मरुदेव्या च ऋषभाद् भरतोऽभवत् । ऋषभोदात्तश्रीपुत्रे शाल्यग्रामे हरिं गतः।।११।। भरताद् भारतं वर्ष भरतात् सुमतिस्त्वभूत्। -अग्निपुराण, अध्याय १० पृ.३२ नाभिस्त्वजनयत्पुत्रं मरुदेव्या महाद्युतिः। ऋषभं पार्थिवश्रेष्ठं सर्वेक्षत्रस्य पूर्वजम् ।।५० ।। ऋषभाद् भरतो जज्ञे वीरः पुत्रशताग्रजः। सोऽभिषिच्याथ भरतं पुत्रं प्राव्राज्यमास्थितः।।४१॥ हिमावं दक्षिणं वर्ष भरताय न्यवेदयत्। तस्माद् भारतं वर्ष तस्य नाम्ना विदुर्बुधाः ।।४२॥ -वायुमहापुराण पूर्वार्ध, अध्याय ३३ पृ.५१ नाभिस्त्वजनयत् पुत्रं मरु देव्या महाद्युतिम् ।।५९ ।। ऋषभं पार्थिवं श्रेष्ठं सर्वक्षत्रस्य पूर्वजम् । ऋषभाद् भरतो जज्ञे वीरः पुत्रशताग्रजः॥६०।। सोऽभिषिच्यर्षभः पुत्रं महाप्राव्राज्यमास्थितः। हिमाझं दक्षिणं वर्ष तस्य नाम्ना विदुर्बुधाः ।।६१।। ___ -ब्रह्माण्डपुराण पूर्वार्ध, अनुषङ्गपाद, अध्याय १४ नाभिर्मरूदेव्यां पुत्रमजनयत् ऋषभनामानं, तस्य भरतः पुत्रश्च तावदग्रजः तस्य भरतस्य पिता ऋषभः हेमाद्रेर्दक्षिणं वर्ष महद् भारतं नाम शशास। -वाराहपुराण, अध्याय ७४ पृ ४९ नाभेनिसर्ग वक्ष्यामि हिमांकेऽस्मिन्निबोधत। नाभिस्त्वजनयत् पुत्रं मरूदेव्यां महामतिः।।१९।। ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूजितम्। ऋषभाद् भरतो जज्ञे वीरः पुत्रशताग्रजः।।२०।। सोऽभिषिच्याथ ऋषभो भरतं पुत्रवत्सलः। -16 157 Adinath Rishabhdev and Ashtapad
SR No.009853
Book TitleAshtapad Maha Tirth Part 01
Original Sutra AuthorN/A
AuthorRajnikant Shah, Kumarpal Desai
PublisherUSA Jain Center America NY
Publication Year2011
Total Pages528
LanguageHindi, Sanskrit, Gujarati
ClassificationBook_Devnagari
File Size178 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy