SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ** प्रस्तावना : આ લેખમાં જૈન સાહિત્યમાં સમાવિષ્ટ આગમ ગ્રંથો તથા આગમેતર પ્રાચીન ગ્રંથોમાં જયાંજયાં અષ્ટાપદ, સિંહનિષદ્યા પ્રાસાદ તથા તેની સાથે સંબંધિત વિવિધ વિષયોની માહિતી પ્રાપ્ત થાય છે. તે મૂળ શ્લોકો અને તેના સ્થાન સહિત પૂ. સાધ્વી ચંદનબાળાશ્રીજી દ્વારા સંકલિત કરવામાં जावी छे. * त्रिषष्टिशलाकापुरुषचरितम् । प्रथमं पर्व * ॥ अष्टापना विविध शास्त्रीय उसेो ॥ 19 - दीक्षाकालात् पूर्वलक्षं अपालयित्वा ततः प्रभुः । ज्ञात्वा स्वमोक्षकालं च प्रतस्थेऽष्टापदं प्रतिः ।।४५९ ।। शैलमष्टापदं प्राप, क्रमेण सपरिच्छदः । निर्वाणसौधसोपानमिवाऽऽरोहच्च तं प्रभुः ||४६०|| सान्त: पुरपरीवारो... प्रत्यष्टापदमार्षभिः ।।४६५ ।। क्षणेनाऽष्टापदाचलम् ।।४७६ ।। अध्यारुरोह भरतस्ततोऽष्टापदपर्वतम् ।।४७७ ।। - षष्ठसर्गः सिंहनिषद्या प्रसाधनुं वार्शन त्रिषष्टिशलाकापुरुषचरितम् । द्वितीयं पर्व पञ्चमसर्गः ( श्लोक ८७ तः १७८ ) Various References on Ashtapad Vol. X Ch. 67-C, Various References on Ashtapad त्रिषष्टिशलाकापुरुषचरितम् द्वितीयं पर्व - पञ्चमसर्गः तेऽन्यदाऽष्टापदं प्रापुः श्लो. ८७ चैत्यसिंहनिषधाख्यं... श्लो. १०० सोपानभूतानि पदान्यष्टाऽयुं परितो व्यधात् । Pg. 4355-4363 BS 94 28
SR No.009853
Book TitleAshtapad Maha Tirth Part 01
Original Sutra AuthorN/A
AuthorRajnikant Shah, Kumarpal Desai
PublisherUSA Jain Center America NY
Publication Year2011
Total Pages528
LanguageHindi, Sanskrit, Gujarati
ClassificationBook_Devnagari
File Size178 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy