SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 16 ॥ पञ्चशतीप्रबोध (प्रबन्ध) सम्बन्धः ॥ प्रस्तावना : આ ગ્રંથના કર્તા શ્રી શુભશીલગણિ છે. આ ગ્રંથ ૪ અધિકારમાં વિભક્ત છે. તેમાં ૬૦૦ થી પણ વધુ કથા-પ્રબન્ધોનો સંગ્રહ છે. અત્રે તેમાં સૌ પ્રથમ દર્શાવેલ શ્રી ગૌતમસ્વામીનો અષ્ટાપદ તીર્થ સાથેનો સંબંધ સંપાદિત કરવામાં આવ્યો છે. प्रबन्धपञ्चशती युगादिदेवादिमवर्द्धमाना-न्तिमान् जिनान् केवलिनः परांश्च । श्रीपुण्डरीकादिगुरून् यतींश्च, नमाम्यहं बोधिसमाधिहेतोः ॥१॥ किश्चिद्गुरोराननतो निशम्य, किश्चिन्निजान्यादिकशास्त्रतश्च । ग्रन्थोह्ययं पञ्चशतीप्रबोध-सम्बन्धनामा क्रियते मया तु ॥२॥ लक्ष्मीसागरसूरीणां, पादपद्मप्रसादतः। शिष्येण शुभशीलेन, ग्रन्थ एष विधीयते ॥३।। (१) अथ श्रीगौतमस्वाम्यष्टापदतीर्थवन्दनसम्बन्धः एकदा श्रीअष्टापदतीर्थनमनफलं श्रीवर्धमानजिनपार्श्वे श्रुत्वा श्रीगौतमस्वामी यदा अष्टापदतीर्थसमीपे गतः तदा तत्रस्थास्तापसा दध्युरेष किं करिष्यतीति, एवं तेषु ध्यायत्सु गौतमस्वामी सूर्यकिरणानवलम्ब्य तीर्थस्योपरि ययौ। तत्र भरतकारितप्रसादे चतुर्विंशतिजिनेन्द्रान् मानप्रमाणदेहाऽऽकारवर्णादिकान् अनुक्रमेण वन्दते स्म | चत्तारि अट्ठ दस दोय, वंदिआ जिणवरा चउव्वीसं। परमट्ठनिटिअट्ठा, सिद्धा सिद्धिं मम दिसंतु ॥१॥ तत्र देवान् नमस्कृत्य तीर्थादुत्ततार यदा तदा १५०३ तापसा गौतमस्वामिवचसा प्रबुद्धाश्चारित्रं जगृहुः । ततः श्रीगौतमो मार्गे चलन् कस्माद्ग्रामात् (कुतश्चिद्ग्रामात्) शुद्धं क्षीरभृतं पतद्ग्रहमानीय स्वाङ्गुष्ठं तन्मध्ये क्षिप्त्वा सर्वान् तापसान् भोजयामास । तेषु जिमत्सु गौतमस्वामिलब्धिं ध्यायत्सु ५०० तापसानां केवलज्ञानं जातम् । ततो वमनि श्रीवर्द्धमानजिनवर्णनं श्रुत्वा ५०० तापसानां केवलज्ञानं बभूव । प्रभौ दृक्पथागते ५०३ तापसानां ज्ञानमुत्पन्नम् । गौतमस्वामी केवलज्ञानोत्पत्तिमजानन् तान्प्रति प्राह-प्रभोः प्रदक्षिणा दास्यन्ते (दीयन्तामिति) ततस्ते प्रदक्षिणां दत्त्वा यदा केवलिपर्षद्युपविष्टाः तदा गौतमः प्राह-ये मूर्खास्ते मूर्खा एव प्रभुं न वन्दन्ते जल्पिता १. प्रतौ नास्ति Panchshati Prabandh Vol. IX Ch. 61-0, Pg. 4129-4131 Panchshati Prabandh -382
SR No.009853
Book TitleAshtapad Maha Tirth Part 01
Original Sutra AuthorN/A
AuthorRajnikant Shah, Kumarpal Desai
PublisherUSA Jain Center America NY
Publication Year2011
Total Pages528
LanguageHindi, Sanskrit, Gujarati
ClassificationBook_Devnagari
File Size178 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy