SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ विभाग अ (१) अनेकान्तवाद १.१ सत् द्रव्यलक्षणम् । तत्त्वार्थसूत्र, ५.२९ ; उत्पाद-व्यय-ध्रौव्य-युक्तं सत् । तत्त्वार्थसूत्र, ५.३० ; उत्पाद-व्यय-ध्रौव्याणि वा द्रव्यलक्षणम् । पंचास्तिकाय, १० वर तत्त्वदीपिका १.२ सहभुवो गुणा: । क्रमवर्तिनः पर्यायाः । पंचास्तिकाय, ५ वर तत्त्वार्थवृत्ति ; अन्वयिनो गुणाः । व्यतिरेकिण: पर्यायाः । परमात्मप्रकाश, १.५० वर ब्रह्मदेव १.३ गुणपर्यायवद् द्रव्यम् । तत्त्वार्थसूत्र, ५.३१ १.४ एकस्य द्रव्यस्य अनंता: गुणाः । पंचास्तिकाय, ४६ वर तत्त्वदीपिका ; दव्वं अणंत-पज्जयं । प्रवचनसार, ४६ १.५ भावाभावात्मकस्य च वस्तुनः । स्याद्वादमंजरी, पृ. १७९ ; अभेद-भेदात्मकं अर्थ-तत्त्वम् । युक्त्यनुशासन, ७ पृ. २६५ ; सर्व-वस्तु सामान्य-विशेषात्मकम् । स्याद्वादमंजरी, पृ. १७४ ; एकस्यापि द्रव्यस्य नित्यानित्यत्वं घटते ।पंचास्तिकाय, १८ वर तात्पर्यवृत्ति ; सामान्य-विशेष सदसद्-नित्यानित्य-वाच्यावाच्यादि-अनेकांतात्मकम् । जैनसिद्धांतदीपिका, ९.२८ १.६ जैन-मते पुनः अनेक-स्वभावं वस्तु । पंचास्तिकाय, १८ वर तात्पर्यवृत्ति ; अनेक-धर्मात्मकं वस्तु । तत्त्वार्थधिगमसूत्र, १.६ वर सिद्धसेन ; एक-सहावं वत्थु नत्थि इह सच्चं जिणाभिहियं । नाणपंचमीकहाओ, ९.१०२ १.७ येनोत्पाद-व्यय-ध्रौव्य-युक्तं सत् तदिष्यते अनंतधर्मात्मकं वस्तु । षड्दर्शनसमुच्चय, ५७ १.८ अनेकांतत्वं नाम अनेकधर्मात्मकत्वम् । सप्तभंगीतरंगिणी, पृ. ३० १.९ तत्त्वं तु अनेकांतम् । युक्त्यनुशासन, ४७ पृ. २६८ ; सकलं अनेकांतात्मकं इदं उक्तं वस्तु-जातं अखिलज्ञैः । पुरुषार्थसिद्धयुपाय, २३ पृ.३६ (२) नयवाद २.१ निखिल-द्रव्य-पर्याय-साक्षात्कारि केवल-ज्ञानम् । जैन-तर्क-भाषा, पृ.८; सकलावरण-मुक्तात्म-केवलं यत् प्रकाशते । प्रत्यक्षं सकलार्थात्म-सतत प्रतिभासनम् ।। न्यायावतार, २७ २.२ अनेकांतात्मकं वस्तु गोचर: सर्वसंविदाम् । न्यायावतार, २९ २.३ प्रमाता स्वात्म-निर्भासो कर्ता भोक्ता विवृत्तिमान् । स्व-संवेदन-संसिद्धो जीवः क्षित्याद्यनात्मकः ।। न्यायावतर, ३१ २.४ एक-देश-विशिष्टार्थो नयस्य विषयो मतः । न्यायावतार, २९ २.५ नयास्तु एकांशावलंबिनः । तत्त्वार्थाधिगमसूत्र, १.६ वर सिद्धसेन २.६ नयो ज्ञातुरभिप्राय: । लघीयस्त्रय, ५५ २.७ अनिराकृत-प्रतिपक्ष: वस्त्वंशग्राही ज्ञातुः अभिप्रायो नयः । प्रमेयकमलमार्तंड, पृ. ६७६ २.८ नयाश्च अनंता: अनंत-धर्मत्वाद् वस्तुनः । स्याद्वादमंजरी, पृ. २४३ २.९ नया: अनंता: अनंतधर्मत्वाद् वस्तुनः । तथापि चिरंतनाचार्य: सर्व-संग्राहि-सप्त-अभिप्राय-परिकल्पना-द्वारेण सप्त नया: परिकीर्तिताः । तद् यथा नैगम-संग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूढ-एवंभूताः इति । स्याद्वादमंजरी, पृ. २४३ ; संख्यया पुन: अनंता: इति अनंतधर्मत्वाद् वस्तुनः तदेकदेश-धर्म-पर्याय-अवसित-अभिप्रायाणां च नयत्वात् । तथपि चिरंतनाचार्य: सर्व-संग्राहिसत्ता-अभिप्राय-परिकल्पना-द्वारेण सप्त नया: प्रतिपादिताः । न्यायावतार, २९ वर न्यायविवृति ; नैगम इत्यादि सात नयांच्या सविस्तर माहितीसाठी पहा :- प्रा.डॉ.के.वा.आपटे, नयकर्णिका, प्रथमावृत्ति, पुणे, २००२ २.१० तस्य (=नयस्य) द्वौ मूल-भेदौ द्रव्यास्तिक: पर्यायास्तिकः । तत्त्वार्थराजवार्तिक, पृ. ६५ ; मूल-नयौ द्रव्यपर्ययार्थिको । लघीयस्त्रयटीका ; दो चेव मूलणया भणिया दव्वत्थ-पज्जत्थ-गया । अण्णे असंख-संखा ते तब्भेया मुणेयव्वा । द्रस्वप्र-नयचक्र, १८३ २.११ जैनांच्या अध्यात्म (=आत्मविषयक) ग्रंथांत निश्चय आणि व्यवहार असे दोन मूलनय मानलेले आहेत. तथापि आलपपद्धति, कृतिकर्म, पृ. ८९ वर निश्चय आणि व्यवहार या दोन नयांचे कारण द्रव्यार्थिक आणि पर्यायार्थिक नय आहेत, असे म्हटले आहे. णिच्छय-ववहार-णया मूलिम-भेया णयाण सव्वाणं । णिच्छय-साहण-हेऊ पज्जय-दव्वत्थियं मुणह ।। (पहा :- नयकर्णिका, पृ. १२-१३) २.१२ पहा :- नयकर्णिका, प्रास्ताविक, पृ. १८ (३) नयवाद आणि स्याद्वाद ३.१ अत्थि त्ति य णत्थि त्ति य हवदि अवत्तव्वमिदि पुणो दव्वं । पज्जायेण दु केण वि तदुभयदिट्ठमण्णं वा ।। प्रवचनसार, २३ 3. The relation of the Naya doctrine with the Syādvāda doctrine is therefore this that for any judgement according to any and every Naya there are as many alterations as indicated by Syādvāda. (Dasgupta, History of Indian Philosophy, Vol. I, First Edition, Delhi, 1975, p.81) ३.३ डॉ. उपाध्ये यांचे पुढील मत चिंत्य आहे. ते म्हणतात, "Syādvāda is a corollory of Nayavada. The latter is analytical and primarily conceptual, and the former is synthetical and mainly verbal. Syādvāda will certainly look lame in the absence of Naya doctrine. Naya doctrine without Sydväda has no practical value. Syādvāda in the course of the process assertions curbs down and
SR No.009850
Book TitleJain Tattvagyan
Original Sutra AuthorN/A
AuthorK V Apte
PublisherFirodaya Prakashan
Publication Year2011
Total Pages37
LanguageMarathi
ClassificationBook_Other
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy