SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ५.५ ठिदि-किरिया-जुत्ताणं कारणभूदं तु पुढवीव । पंचास्तिकाय, ८६ दत्ते स्थितिं प्रपन्नानां जीवादीनामयं स्थितिम् । अधर्मः सहायकारित्वाद् यथा छायाध्ववर्तिनाम् ।। ज्ञानार्णव, ६.३४ ६.१ वर्तना-लक्षण: काल: । पंचास्तिकाय, ३ वर तात्पर्यवृत्ति ६.२ पदार्थ-परिणते: यत् सहकारित्वं सा वर्तना भण्यते । द्रव्यसंग्रह, १ वर ब्रह्मदेव ६.३ सब्भाव-सभावाणं जीवाणं तह य पोग्गलाणं च । परियट्टण-संभूदो कालो णिअमेण पण्णत्तो ।। पंचास्तिकाय, २३ ६.४ समयादि-कृतं यस्य मानं ज्योतिर्गणाश्रितम् । व्यवहाराभिध: काल: स कालज्ञैः प्रपंचितः ।। ज्ञानार्णव, ६.३७ ६.५ व्यवहार-कालो मनुष्य-क्षेत्रे संभवति । भूतो वर्तमानो भविष्यन् इति त्रिविधः । तत्त्वार्थराजवार्तिक, पृ. २२२ ७.१ पूरण-गलन-स्वभावात् पुद्गल इति उच्यते । द्रव्यसंग्रह, १५ वर ब्रह्मदेव ७.२ रूपिणः पुद्गलाः । तत्त्वार्थसूत्र ५.५ ७.३ पुग्गल-दव्वं मोत्तं । नियमसार, ३७ ७.४ स्पर्श-रस-गंध-वर्ण-सद्भाव-स्वभावं मूर्तम् । पंचास्तिकाय, ९७ वर तत्त्वदीपिका ७.५ स्पर्श-रस-गंध-वर्णवान् पुद्गलः । जैनसिद्धांतदीपिका, १.११ ७.६ पुद्गल हे चतुर्विध (पंचास्तिकाय, ७४) अथवा षड्विध (गोम्मटसार, जीवकांड, ६०२) आहे, असेही म्हटलेजाते. ७.७ अणु-स्कंध-विभेदेन द्विविधाः खलु पुदगलाः । तत्त्वार्थसार, ३.५६ ७.८ परमाणू चेव अविभागी । पंचास्तिकाय, ७५ ७.९ परमाणू सो सस्सदो । पंचास्तिकाय, ७७ ७.१० परमाणवश्च सर्वेऽपि सजातीया एव । तत्त्वार्थाधिगमसूत्र, ५.८ वर सिद्धसेन ७.११ पृथिवी-अप-तेजो-वायु-रूपस्य धातु-चतुष्कस्य एक एव परमाणु: कारणम् । पंचास्तिकाय, ७८ वर तत्त्वदीपिक ७.१२ द्व्यणुकादि-अनंतानंत-पुद्गलानां न पिंडकर्ता पुरुषोऽस्ति । प्रवचनसार, १६७ वर अमृतचंद्र ७.१३ सोऽणुसंघातत: स्कंधः । हरिवंशपुराण, ५८.५५ ; खंधो परमाणु-संग-संघादो । पंचास्तिकाय, ७९ ७.१४ द्वयोः परमाण्वो: संघाताद् द्वि-प्रदेश-स्कंध उत्पद्यते । ... एवं अनंतानां च संघातात् तावत्प्रदेशाः । तत्त्वार्थराजवार्तिक, पृ. २३७ ७.१५ द्वि-प्रदेशादय: स्कंधाः ... स्पर्शादि-चतुष्कस्य आविर्भाव-तिरोभाव-स्व-शक्तिं समासाद्य पृथिवी-अप-तेजो-वायव: स्वपरिणामैः एव जायते । प्रवचनसार, १६७ वर अमृतचंद्र ७.१६ उवभोज्जमिदिएहिं य इंदिया काया मणो य कम्माणि । जं हवदि मुत्तमण्णं तं सव्वं पुग्गलं जाणे ।। पंचास्तिकाय, ८२ ७.१७ फूलचंद्रशास्त्री, सर्वार्थसिद्धि, नवी दिल्ली, आठवे संस्करण, १९९८, पृ. १५१ ७.१८ तत्त्वार्थसूत्र, मराठी अनुवाद : जी.गौ.दोशी, आवृत्ति आठवी, पृ. ९७ ; फूलचंद्रशास्त्री, तत्त्वार्थसूत्र, बनास, प्रथम संस्करण, वी.नि.सं.२४७६, पृ. १४१ ७.१९ पराग महाजनी, तारकांच्या विश्वात, पुणे, प्रथमावृत्ति, २००५, प्राथमिक माहिती, पृ.एकवीस ७.२० सुभाष भांडारकर, आपले अद्भुत विश्व, पुणे, १९८९ ७.२१ बा.शं.जोशी, आभाळमाया, पुणे, प्रथमावृत्ती, २००७, पृ.६४ ८.१ संसारिणो मुक्ताश्च । तत्त्वार्थसूत्र, २.१० ८.२ जीव-स्वभाव: चेतना । तत्त्वार्थराजवार्तिक, पृ. १९ ८.३ आत्मा तावद् उपयोग-लक्षणः । स्याद्वादमंजरी, ७ ८.४ चेतनाव्यापार: उपयोगः । जैनसिद्धांतदीपिका, २०३ ८.५ उपयोगो हि ज्ञान-दर्शन-स्वभावः । तत्त्वार्थराजवार्तिक, पृ. ८४१ ; उवओगो णाण-दसणे होइ । नियमसार, १० ८.६ जीव-सहावं णाणं । पंचास्तिकाय, १५४ ; अप्पा दंसणु केवलु । पाहुडदोहा, ६८ ८.७ जीउ स चेयणु दव्वु । परमात्मप्रकाश, २.१७ ८.८ पुग्गलु अण्णु जि अण्णु जिउ । योगसार, ५५ ८.९ अयमात्मा स्वभावेन शरीरादेर्विलक्षणः । ज्ञानार्णव, अन्यत्वभावना, १ ८.१० जीवानां कर्मणां अनादि-संबंधो भवति । परमात्मप्रकाश, १.५९ वर ब्रह्मदेव
SR No.009850
Book TitleJain Tattvagyan
Original Sutra AuthorN/A
AuthorK V Apte
PublisherFirodaya Prakashan
Publication Year2011
Total Pages37
LanguageMarathi
ClassificationBook_Other
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy