SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अय- १९ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१६९७॥-07 (७११) महापभावस्स महाजसस्स मियाइ पुत्तस्स निसम्म मासियं तयप्पहाणं चरियं च उत्तमं गइप्पहाणं च तिलोगविस्सुयं (७१२) वियाणिया दुक्खविवद्धणं धणं ममत्तबन्धं च महमयायहं सुहावहं धम्मधुरं अनुत्तरं धारेह निव्वाणगुणावहं - ति बेमि ||६९८ || -98 ● एगुणर्विसहमं अझयणं समत्तं ● विसइमं अज्झयणं - महानियंठिजं (७१३) सिद्धाणं नमो किवा संजयाणं च भावओ अत्यधम्मगई तच्चं अणुसट्ठि सुणेह मे (७१४) पभूयरपणो राया सेणिओ मगहाहियो विहारजत्तं निज्जाओ मंडिकुच्छिसि घेइए (७१५ ) नाणादुमलयाइण्णं नाणापक्खिनिसेवियं नापाकुसुमसंछन्नं उज्जाणं नन्दणोवमं (७१६) तत्थ सो पासई साहुं संजयं सुसमाहियं निसन्नं रुक्खमूलम्मि सुकुमालं सुहोइयं (७१७) तस्स रूवं तु पासित्ता राइणो तम्मि संजए अच्चंतपरमो आसी अउलो रूवविम्हओ (७१८) अहो वष्णो अहो रूवं अहो अस्स सोमया अहो खंती अहो मुत्ती अहो भोगे असंगया (७१९) तस्स पाए उ वंदित्ता काऊण व पयाहिणं नाइदूरमणासत्रे पंजली पडिपुच्छई (७२०) तरुणो सि अजो पव्यइओ भोगकालम्मि संजया उट्टओ सिसामण्णे एयन सुमिता (७२१) अणाहो मि महाराय नाहो मज्झ न विजई अणुकंपगं सुहिं वावि कंचि नाभिसमेमहं (७२२) तओ सो पहसिओ राया सेणिओ मगहाहिओ एवं ते इद्धिमंतस्स कहं नाहो न विजई (७२३) होमि नाही भयंताणं भोगे भुंजाहि संजया । मित्तनाईपरिवुडी माणुस्सं खु सुदुलहं (७२४) अप्पणा वि अणाहोऽसि सेणिया मगहाहिया अप्पणा अणाही संतो कस्स नाही भविस्ससि (७२५) एवं वृत्तो नरिंदो सो सुसंभंतो सुविहिओ वणं अस्यवं साहुणा विम्यनिओ (७२६) अस्सा हत्थी मणुस्सा मे पुरं अंतेउरं च मे भुंजामि माणुसे भोगे आणा इस्सरियं च मे (७२७) एरिसे संपयग्गम्मि सव्वकामसमप्पिए कहं अणाहो भवइ मा हु मंते मुसं वए For Private And Personal Use Only ||६९९|| -1 1190011-2 ||७०१ ॥ ३ ॥७०२॥-4 ॥७०३11-5 ||७०४॥ -8 ॥७०५॥-7 १७०६॥-8 १७०७१-० ७०८|| 10 ७०९॥-11 199011-12 199911-13 ।।७१२।।-14 199311-15 ४५
SR No.009773
Book TitleAgam 43 Uttarajjhayanam Mulsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages114
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy