SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १० www.kobatirth.org (११) अइभूमिं न गच्छेजा, गोअरम्गगओ मुनी कुलरस पूर्मि जाणित्ता, मियं भूमिं परक्कमे (१००) तत्थेव पडिलेहेखा भूमिभागं विपक्खणो सिणाणस्स प वच्चस्स संलोगं परिवज्जए (१०१) दगमट्टियआयाणे, बीयाणि हरियाणि अ । परिवतो चिट्ठेजा, सव्विंदिअ समाहिए (१०२) तत्व से चिट्ठमाणस्स आहारे पाणामोयणं । अकप्पिअं न इच्छेखा, पहिगाहेज कप्पिअं (१०३) आहारंती सिया तत्य, परिसाडेज भोयाणं । देतिअं पडिआइक्खे, न मे कप्पइ तारिसं (१०४) संमद्दमाणी पाणाणि, बीआणि, हरियाणि अ । असंजमकरिं नद्या, तारिसिं परिवज्जए ( १०५ ) साहट्ट निक्खिवित्ताणं, सचित्तं घट्टियाणि य । तहेव समणट्टाए, उदगं संपणोलिया (१०६) ओगाहइता चलइत्ता, आहारे पाणभोयणं । देतियं पडियाइक्खे, न मे कप्पइ तारिसं (१०७) पुरेकम्मेण हत्येण, दखीए मायणेण वा । देतियं पडि आइक्ले, न मे कप्पइ तारिसं (१०८) एवं उदउल्ले ससिणिद्धे, ससर Acharya Shri Kailassagarsuri Gyanmandir माट्टिआओसे । हरियाले हिंगुलए, मणोसिला अंजणे लोणे (१०९) गेरुअ यत्रिअ सेडिअ, सोरट्टियपिङकुक्कुस कए । उकडुमसंसट्टे संसट्टे चैव बोद्धव्ये (११०) असंसण हत्येणं, दखीए भायणेण या । दिप्रमाणं न इच्छा, पच्छाकम्पं जाई पवे (१११) संसद्वेष हत्येण, दव्वीए मायणेण वा । दिनमाणं पडिछिज्जा, जं तत्येसणियं भवे (११२) दोण्डं तु पुंजमाणाणं, एगो तत्थ निमंतए । दिनमाणं न इच्छेखा, छंद से पडिलेडए ( ११५) दोहं तु भुंजमाणाणं, दो वि तत्व नियंतए । दिझमाणं पडिच्छिना, जं तत्येसणियं भवे (११४) गुब्विणीए उवन्नपं विविषं पाणभोयणं । पुंजमाणं विवज्जेज्जा, पत्तसेसं पहिच्छए ( ११५) सिया य समणद्वार, गुव्विणी कालमासिणी । उआ वा निसीएज, निसभा वा पुणुट्ठए (११) भये मत्तपाणं सु. संजयाण अकपिअं । देतिअं पडिआइक्खे, न मे कप्पइ तारिसं For Private And Personal Use Only वेलियं ५/१/९९ ॥८३॥ -24 ॥८४॥ -25 ॥८५॥-26 ॥८६॥ -27 112911-28 1|2211-29 114811-30 ||१०|-31 (1991-92 ॥९२॥ -33 11930 -94 ९४ ॥ -35 ॥९५॥ 38 ॥९६॥ 97 ॥९७॥-98 ||tc||-39 ||१९|| -40 |1900|| 41
SR No.009772
Book TitleAgam 42 Dasavevaliyam Mulsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages46
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy