SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ आचस्सर्य - ४ / ३४ पडिग्गघरा पंचमहव्वयधरा अट्ठारस सहस्स सीलंग धरा अक्खयायारचरिता ते सव्ये सिरसा मणसा मत्थएण वंदामि ॥२५॥ सू-20 Acharya Shri Kailassagarsuri Gyanmandir (३५) खामेमि सव्वजीचे सच्चे जीवा खमंतु मे मिती मे सव्वभूएस वेरं मज्झ न केणई ( ३६ ) एवमहं आलोइय निंदिय गरिहिय दुर्गाछिय सम्मं तिविहेण पडिक्कतो वंदामि जिणे चउवीसं घस्थं असतं पंचमं अज्झयणं - काउस्सग्गो (३७) करेमि भंते सामाइयं सव्वं सावज्रं जोगं पचक्खामि जावज्जीवाए तिविहं तिविहेणं पणं वायाए कारणं न करेमि न कारवेम करतं पि अनं न समजुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं चोसिरामि । २६-११ (३८) इच्छामि टाइउं काउस्सग्गं जो मे देवसिओ अइयारो कओ काइओ बाइओ माणसिओ उस्सुतो उम्पग्गो अकप्पो अकरणिजो दुज्झाओ दुव्विचितिओ अणायारो अणिच्छि यव्य असमणपाउग्गी नाणे दंसणे चरिते सुए सामाइए तिहंगुत्तीणं चउकसायाणं पंचण्डं महव्ववाणं छण्हंजीवनिकायाणं सत्तपहंपिंडेसणाणं अट्ठण्हंपवयणमाऊणं नवण्हंबंभचेरगुत्तीणं दसविहेसमणधम्मे समणाणं जोगाणं जं खंडियं जं विराहियं तस्स मिच्छा मिदुक्कडं | २६ । सूत्र- 1 | (३९) तस्स उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्धायणट्टाए ठामि काउस्सगं (४१) उसभमजियं च वंदे संभवमभिनंदणं च सुमई च पुप्पहं सुपासं जिगं च चंदप्पहं वंदे (४२) सुविहिं च पुष्कदंतं सीअल सिद्धंस वासुपूज्जं च विमलमगतं च जिणं धम्मं संर्ति च वंदामि (४३) कुंथुं अरं च मल्लिं वंदे मुणिसुच्वयं नमिजिणं च वंदामि रिट्ठनेमिं पासं तह वद्धमाणं च 11211-1 अन्नत्य ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उहुएणं वायनिसग्गेणं भमलीए पित्तमुच्छाए सुमेहिं अंगसंचालेहिं सुहमेहिं खेलसंचालेहिं सुहुमेहिं दिट्ठिसंचाले हिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि तावकायं ठाणेणं मोणेणं झाणेणं अप्पाणं योसिरामि ।२७। ।सूत्र-2। लोगस्स उज्जोय गरे धम्मतित्ययरे जिणे अरिहंते कित्तइस्तं चउवीसंपि केवली (४०) (४४) एवं मए अभिथुआ विहुय-रयमला पहीण-जरमरणार चउवीसंपि जिणवरा तित्ययरा मे पसीयंतु (४५) कित्तिय वंदिय महिया जेए लोगस्स उत्तमा सिद्धा आरुण बोहिलाभं समाहिवरमुत्तमं दिंतु (४६) चंदेसु निम्मलयरा आइचेसु अहियं पयासयरा सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ॥९॥-2 For Private And Personal Use Only 1128.911 ।। २९.२ ॥ - ।।२९.३॥ ॥२९.४।। - ।।२९.५।। - ।।२९.६ ।। - ।।२९.७।।
SR No.009769
Book TitleAgam 40 Aavassayam Mulsutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages22
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy